Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आयी आनन्दवल्ली अमृतकरतली आदिशक्तिः परायी
माया मायात्मरूपी स्फटिकमणिमयी मामतङ्गी षडङ्गी ।
ज्ञानी ज्ञानात्मरूपी नलिनपरिमली नाद ओङ्कारमूर्तिः
योगी योगासनस्था भुवनवशकरी सुन्दरी ऐं नमस्ते ॥ १ ॥
बालामन्त्रे कटाक्षी मम हृदयसखी मत्तभाव प्रचण्डी
व्याली यज्ञोपवीती विकटकटितटी वीरशक्तिः प्रसन्ना ।
बाला बालेन्दुमौलिर्मदगजगमना साक्षिका स्वस्तिमन्त्री
काली कङ्कालरूपी कटिकटिकह्रीं कारिणी क्लीं नमस्ते ॥ २ ॥
मूलाधारा महात्मा हुतवहनयनी मूलमन्त्रा त्रिनेत्रा
हारा केयूरवल्ली अखिलत्रिपदगा अम्बिकायै प्रियायै ।
वेदा वेदाङ्गनादा विनतघनमुखी वीरतन्त्रीप्रचारी
सारी संसारवासी सकलदुरितहा सर्वतो ह्रीं नमस्ते ॥ ३ ॥
ऐं क्लीं ह्रीं मन्त्ररूपा शकलशशिधरा सम्प्रदायप्रधाना
क्लीं ह्रीं श्रीं बीजमुख्यैः हिमकरदिनकृज्ज्योतिरूपा सरूपा ।
सौः क्लीं ऐं शक्तिरूपा प्रणवहरिसते बिन्दुनादात्मकोटिः
क्षां क्षीं क्षूंकारनादे सकलगुणमयी सुन्दरी ऐं नमस्ते ॥ ४ ॥
अध्यानाध्यानरूपा असुरभयकरी आत्मशक्तिस्वरूपा
प्रत्यक्षा पीठरूपी प्रलययुगधरा ब्रह्मविष्णुत्रिरूपी ।
शुद्धात्मा सिद्धरूपा हिमकिरणनिभा स्तोत्रसङ्क्षोभशक्तिः
सृष्टिस्थित्यन्तमूर्ती त्रिपुरहरजयी सुन्दरी ऐं नमस्ते ॥ ५ ॥
इति श्री बाला पञ्चरत्न स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.