Sri Bagalamukhi stotram – 1 – श्री बगलामुखी स्तोत्रम् -1


ओं अस्य श्रीबगलामुखीस्तोत्रस्य-नारदऋषिः श्री बगलामुखी देवता- मम सन्निहितानां विरोधिनां वाङ्मुख-पदबुद्धीनां स्तम्भनार्थे स्तोत्रपाठे विनियोगः

मध्येसुधाब्धि मणिमण्टप रत्नवेदि
सिंहासनोपरिगतां परिपीतवर्णां ।
पीताम्बराभरण माल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरि जिह्वाम् ॥ १ ॥

जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीं ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां भजामि ॥ २ ॥

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पक द्युतिमदिन्दुबिम्बाननां ।
गदाहत विपक्षकां कलितलोलजिह्वाञ्चलां
स्मरामि बगलामुखीं विमुखवाङ्मनस्स्तम्भिनीम् ॥ ३ ॥

पीयूषो दधिमध्यचारु विलस द्रक्तोत्पले मण्टपे
सत्सिंहासन मौलिपातितरिपुं प्रेतासनाध्यासिनीं ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां
इत्थं ध्यायति यान्ति तस्य विलयं सद्योथ सर्वापदः ॥ ४ ॥

देवित्त्वच्चरणाम्बुजार्चनकृते यः पीत पुष्पाञ्जलीन्
भक्त्या वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरं ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिव-
स्तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्‍क्षणात् ॥ ५ ॥

वादी मूकति कङ्कति क्षितिपतिर्वैश्वानरश्शीतिति
क्रोधीशाम्यति दुर्जनस्सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणा यन्त्रितः
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ ६ ॥

मन्त्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुख स्तम्भो भवेद्वादिनाम् ॥ ७ ॥

दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भीशमनं चलन्मृगदृशां चेतस्समाकर्षणं ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णामृतं
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ ८ ॥

मातर्भञ्जय मे विपक्षवदनां जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय नाशयाशुधिषणामुग्रां गतिं स्तम्भय ।
शत्रूम्श्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ ९ ॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहिमाम् ॥ १० ॥

संरम्भे सौरसङ्घे प्रहरणसमये बन्धनेवारिमध्ये
विद्यावादेविवादे प्रतिकृतिनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ ११ ॥

त्वं विद्या परमा त्रिलोकजननी विघ्नौघसञ्छेदिनी
योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।
दुस्फोटोच्चाटनकारिणी जनमनस्संमोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रमन्त्रो यथा ॥ १२ ॥

विद्यालक्ष्मीस्सर्वसौभाग्यमायुः
पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानो भोगो वश्यमारोग्यसौख्यं
प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥ १३ ॥

यत्कृतं च जपं होमं गदितं परमेश्वरी ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ १४ ॥

पीताम्बरां तां द्विभुजां त्रिनेत्रां गात्रगोज्ज्वलां ।
शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ॥ १५ ॥

ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतं ।
गुरुभक्ताय दातव्यं नदेयं यस्य कस्यचित् ॥ १६ ॥

नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादरात्
धृत्वायन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणस्सर्पा मृगेन्द्रादिकाः
ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरास्सिद्धयः ॥ १७ ॥

इति श्री रुद्रयामले तन्त्रे श्री बगलामुखी स्तोत्रम् ॥


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed