Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं अनघायै नमः ।
ओं महादेव्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं अनघस्वामिपत्न्यै नमः ।
ओं योगेशायै नमः ।
ओं त्रिविधाघविदारिण्यै नमः ।
ओं त्रिगुणायै नमः ।
ओं अष्टपुत्रकुटुम्बिन्यै नमः ।
ओं सिद्धसेव्यपदे नमः । ९
ओं आत्रेयगृहदीपायै नमः ।
ओं विनीतायै नमः ।
ओं अनसूयाप्रीतिदायै नमः ।
ओं मनोज्ञायै नमः ।
ओं योगशक्तिस्वरूपिण्यै नमः ।
ओं योगातीतहृदे नमः ।
ओं भर्तृशुश्रूषणोत्कायै नमः ।
ओं मतिमत्यै नमः ।
ओं तापसीवेषधारिण्यै नमः । १८
ओं तापत्रयनुदे नमः ।
ओं चित्रासनोपविष्टायै नमः ।
ओं पद्मासनयुजे नमः ।
ओं रत्नाङ्गुलीयकलसत्पदाङ्गुल्यै नमः ।
ओं पद्मगर्भोपमानाङ्घ्रितलायै नमः ।
ओं हरिद्राञ्चत्प्रपादायै नमः ।
ओं मञ्जीरकलजत्रवे नमः ।
ओं शुचिवल्कलधारिण्यै नमः ।
ओं काञ्चीदामयुजे नमः । २७
ओं गलेमाङ्गल्यसूत्रायै नमः ।
ओं ग्रैवेयालीधृते नमः ।
ओं क्वणत्कङ्कणयुक्तायै नमः ।
ओं पुष्पालङ्कृतये नमः ।
ओं अभीतिमुद्राहस्तायै नमः ।
ओं लीलाम्भोजधृते नमः ।
ओं ताटङ्कयुगदीप्रायै नमः ।
ओं नानारत्नसुदीप्तये नमः ।
ओं ध्यानस्थिराक्ष्यै नमः । ३६
ओं फालाञ्चत्तिलकायै नमः ।
ओं मूर्धाबद्धजटाराजत्सुमदामालये नमः ।
ओं भर्त्राज्ञापालनायै नमः ।
ओं नानावेषधृते नमः ।
ओं पञ्चपर्वान्विताविद्यारूपिकायै नमः ।
ओं सर्वावरणशीलायै नमः ।
ओं स्वबलावृतवेधसे नमः ।
ओं विष्णुपत्न्यै नमः ।
ओं वेदमात्रे नमः । ४५
ओं स्वच्छशङ्खधृते नमः ।
ओं मन्दहासमनोज्ञायै नमः ।
ओं मन्त्रतत्त्वविदे नमः ।
ओं दत्तपार्श्वनिवासायै नमः ।
ओं रेणुकेष्टकृते नमः ।
ओं मुखनिःसृतशम्पाभत्रयीदीप्त्यै नमः ।
ओं विधातृवेदसन्धात्र्यै नमः ।
ओं सृष्टिशक्त्यै नमः ।
ओं शान्तिलक्ष्मै नमः । ५४
ओं गायिकायै नमः ।
ओं ब्राह्मण्यै नमः ।
ओं योगचर्यारतायै नमः ।
ओं नर्तिकायै नमः ।
ओं दत्तवामाङ्कसंस्थायै नमः ।
ओं जगदिष्टकृते नमः ।
ओं शूभायै नमः ।
ओं चारुसर्वाङ्ग्यै नमः ।
ओं चन्द्रास्यायै नमः । ६३
ओं दुर्मानसक्षोभकर्यै नमः ।
ओं साधुहृच्छान्तये नमः ।
ओं सर्वान्तःसंस्थितायै नमः ।
ओं सर्वान्तर्गतये नमः ।
ओं पादस्थितायै नमः ।
ओं पद्मायै नमः ।
ओं गृहदायै नमः ।
ओं सक्थिस्थितायै नमः ।
ओं सद्रत्नवस्त्रदायै नमः । ७२
ओं गुह्यस्थानस्थितायै नमः ।
ओं पत्नीदायै नमः ।
ओं क्रोडस्थायै नमः ।
ओं पुत्रदायै नमः ।
ओं वंशवृद्धिकृते नमः ।
ओं हृद्गतायै नमः ।
ओं सर्वकामपूरणायै नमः ।
ओं कण्ठस्थितायै नमः ।
ओं हारादिभूषादात्र्यै नमः । ८१
ओं प्रवासिबन्धुसम्योगदायिकायै नमः ।
ओं मिष्टान्नदायै नमः ।
ओं वाक्छक्तिदायै नमः ।
ओं ब्राह्म्यै नमः ।
ओं आज्ञाबलप्रदात्र्यै नमः ।
ओं सर्वैश्वर्यकृते नमः ।
ओं मुखस्थितायै नमः ।
ओं कविताशक्तिदायै नमः ।
ओं शिरोगतायै नमः । ९०
ओं निर्दाहकर्यै नमः ।
ओं रौद्र्यै नमः ।
ओं जम्भासुरविदाहिन्यै नमः ।
ओं जम्भवंशहृते नमः ।
ओं दत्ताङ्कसंस्थितायै नमः ।
ओं वैष्णव्यै नमः ।
ओं इन्द्रराज्यप्रदायिन्यै नमः ।
ओं देवप्रीतिकृते नमः ।
ओं नहुषात्मजदात्र्यै नमः । ९९
ओं लोकमात्रे नमः ।
ओं धर्मकीर्तिसुबोधिन्यै नमः ।
ओं शास्त्रमात्रे नमः ।
ओं भार्गवक्षिप्रतुष्टायै नमः ।
ओं कालत्रयविदे नमः ।
ओं कार्तवीर्यव्रतप्रीतमतये नमः ।
ओं शुचये नमः ।
ओं कार्तवीर्यप्रसन्नायै नमः ।
ओं सर्वसिद्धिकृते नमः । १०८
इति श्री अनघादेवि अष्टोत्तरशतनामावली ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.