Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
धरण्युवाच ।
नमस्ते देवदेवेश वराहवदनाऽच्युत ।
क्षीरसागरसङ्काश वज्रशृङ्ग महाभुज ॥ १ ॥
उद्धृतास्मि त्वया देव कल्पादौ सागरराम्भसः ।
सहस्रबाहुना विष्णो धारयामि जगन्त्यहम् ॥ २ ॥
अनेकदिव्याभरणयज्ञसूत्रविराजित ।
अरुणारुणाम्बरधर दिव्यरत्नविभूषित ॥ ३ ॥
उद्यद्भानुप्रतीकाशपादपद्म नमो नमः ।
बालचन्द्राभदंष्ट्राग्र महाबलपराक्रम ॥ ४ ॥
दिव्यचन्दनलिप्ताङ्ग तप्तकाञ्चनकुण्डल ।
इन्द्रनीलमणिद्योतिहेमाङ्गदविभूषित ॥ ५ ॥
वज्रदंष्ट्राग्रनिर्भिन्न हिरण्याक्षमहाबल ।
पुण्डरीकाभिताम्राक्ष सामस्वनमनोहर ॥ ६ ॥
श्रुतिसीमन्तभूषात्मन् सर्वात्मन् चारुविक्रम ।
चतुराननशम्भुभ्यां वन्दिताऽऽयतलोचन ॥ ७ ॥
सर्वविद्यामयाकार शब्दातीत नमो नमः ।
आनन्दविग्रहाऽनन्त कालकाल नमो नमः ॥ ८ ॥
इति श्रीस्कन्दपुराणे वेङ्कटाचलमाहात्म्ये भूदेवी कृत श्री आदिवराह स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.