Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
भेदाभेदौ सपदिगलितौ पुण्यपापे विशीर्णे
मायामोहौ क्षयमधिगतौ नष्टसन्देहवृत्ती ।
शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ १ ॥
यस्स्वात्मानं सकलवपुषामेकमन्तर्बहिस्थं
दृष्ट्वा पूर्णं खमिव सततं सर्वभाण्डस्थमेकम् ।
नान्यत्कार्यं किमपि च तथा कारणाद्भिन्नरूपं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ २ ॥
यद्वन्नद्योऽम्बुधिमधिगतास्सागरत्वं प्रपन्नाः
तद्द्वज्जीवास्समरसगताः चित्स्वरूपं प्रपन्नाः ।
वाचातीते समरसघने सच्चिदानन्दरूपे
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ३ ॥
हेम्नः कार्यं हुतवहगतं हेमतामेति तद्वत्
क्षीरं क्षीरे समरसगतं तोयमेवाम्बुमध्ये ।
एवं सर्वं समरसगतं त्वं पदं तत्पदार्थे
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ४ ॥
कश्चात्राहं किमपि च भवान् कोऽयमत्र प्रपञ्चः
स्वान्तर्वेद्ये गगनसदृशे पूर्णतत्त्वप्रकाशे ।
आनन्दाख्ये समरसघने बाह्य अन्तर्विलीने
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ५ ॥
दृष्ट्वा सर्वं परमममृतं स्वप्रकाशस्वरूपं
बुध्वात्मानं विमलमचलं सच्चिदानन्दरूपम् ।
ब्रह्माधारं सकलजगतां साक्षिणं निर्विशेषं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ६ ॥
कार्याकार्यं किमपि चरतो नैवकर्तृत्वमस्ति
जीवन्मुक्तिस्स्थितिरिह गता दग्धवस्त्रावभासा ।
एवं देहे प्रचलिततया दृश्यमानस्स मुक्तो
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ७ ॥
यस्मिन् विश्वं सकलभुवनं सैन्धवं सिन्धुमध्ये
पृथ्व्यम्ब्वग्निश्वसनगगनं जीवभावक्रमेण ।
यद्यल्लीनं तदिदमखिलं सच्चिदानन्दरूपं
निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ ८ ॥
सत्यं सत्यं परमममृतं शान्ति कल्याणहेतुं
मायारण्ये दहनममलं शान्तिनिर्वाणदीपम् ।
तेजोराशिं निगमसदनं व्यासपुत्राष्टकं यः
प्रातःकाले पठति सहसा याति निर्वाणमार्गम् ॥ ९ ॥
इति शुकाष्टकम् ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.