Shodasayudha Stotram – षोडशायुध स्तोत्रम्


स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १ ॥

यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् ।
पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ २ ॥

यत्प्रसूतिशतैरासन् द्रुमाः परशुलाञ्छिताः । [रुद्राः]
स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ ३ ॥

हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते ।
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ ४ ॥

दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् ।
हेतिदण्डेशदण्डोऽसौ भवतां दण्डयेद्द्विषः ॥ ५ ॥

अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् ।
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ ६ ॥

सम्भूय शलभायन्ते यत्र पापानि देहिनाम् ।
स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ ७ ॥

अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः ।
स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ ८ ॥

क्रियाशक्तिगुणोविष्णोर्यो भवत्यतिशक्तिमान् ।
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ ९ ॥

तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ १० ॥

यं सात्त्विकमहङ्कारं आमनन्त्यक्षसायकम् ।
अव्याद्वश्चक्ररूपस्य तद्धनुः शार्‍ङ्गधन्वनः ॥ ११ ॥

आयुधेन्द्रेण येनैव विश्वसर्गो विरच्यते ।
स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम् ॥ १२ ॥

विहारो येन देवस्य विश्वक्षेत्रकृषीवलः ।
व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः ॥ १३ ॥

आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीशवज्रोऽसावदधीच्यस्थिसम्भवः ॥ १४ ॥

विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी ।
सा वः सौदर्शनी भूयाद्गदप्रशमनी गदा ॥ १५ ॥

यात्यतिक्षोदशालित्वं मुसलो येन तेन वः ।
हेतीशमुसलेनाशु भिद्यतां मोहमौसलम् ॥ १६ ॥

शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः ।
भवतां तेन भवतात् त्रिशूलेन विशूलता ॥ १७ ॥

अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।
सोऽव्यात् सुदर्शनो विश्वं आयुधैः षोडशायुधः ॥ १८ ॥

श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ १९ ॥

इति श्रीवेदान्तदेशिक विरचितं षोडशायुध स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed