Sanusvara Prashna (Sunnala Pannam) – सानुस्वार प्रश्नः (सुन्नाल पन्नम्)


[कृष्णयजुर्वेदं तैत्तरीय ब्राह्मण ३-४-१-१]

श्री गुरुभ्यो नमः । हरिः ओम् ।

ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्त्राय॑ राज॒न्यम्᳚ । म॒रुद्भ्यो॒ वैश्यम्᳚ । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हणम्᳚ । पा॒प्मने᳚ क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् ।
कामा॑य पुग्ग्‍श्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ॥ १ ॥

गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारिम्᳚ । आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्र॒मुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तक्षा॑णम् ॥ २ ॥

श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् । रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् । श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् । कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् । मृ॒त्यवे॑ मृग॒युम् । अन्त॑काय श्व॒नितम्᳚ ॥ ३ ॥

स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् । निरृ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् । अरा᳚ध्यै दिधिषू॒पतिम्᳚ । प॒वित्रा॑य भि॒षजम्᳚ । प्र॒ज्ञाना॑य नक्षत्रद॒र्शम् । निष्कृ॑त्यै पेशस्का॒रीम् । बला॑योप॒दाम् । वर्णा॑यानू॒रुधम्᳚ ॥ ४ ॥

न॒दीभ्य॑: पौञ्जि॒ष्टम् । ऋ॒क्षीका᳚भ्यो॒ नैषा॑दम् । पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मदम्᳚ । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒प्स॒राभ्यो॒ व्रात्यम्᳚ । स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् । अवे᳚भ्यः कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धाने᳚भ्यः कण्टकका॒रम् ॥ ५ ॥

उ॒थ्सा॒देभ्य॑: कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्यः स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । स॒ञ्ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सदम्᳚ । आ॒शि॒क्षायै᳚ प्र॒श्निनम्᳚ । उ॒प॒शि॒क्षाया॑ अभिप्र॒श्निनम्᳚ । म॒र्यादा॑यै प्रश्नविवा॒कम् ॥ ६ ॥

ऋत्यै᳚ स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् । विवि॑त्त्यै क्ष॒त्तारम्᳚ । औप॑द्रष्टाय सङ्ग्रही॒तारम्᳚ । बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् । प्रि॒याय॑ प्रियवा॒दिनम्᳚ । अरि॑ष्ट्या अश्वसा॒दम् । मेधा॑य वासः पल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ॥ ७ ॥

भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तारम्᳚ । ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तारम्᳚ । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तारम्᳚ । सर्वे᳚भ्यो लो॒केभ्य॑ उपसे॒क्तारम्᳚ । अव॑र्त्यै व॒धायो॑पमन्थि॒तारम्᳚ । सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघम्᳚ । वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टारम्᳚ ॥ ८ ॥

अर्मे᳚भ्यो हस्ति॒पम् । ज॒वाया᳚श्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑सेऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाशम्᳚ । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अध्य॑क्षायानुक्ष॒त्तारम्᳚ ॥ ९ ॥

म॒न्यवे॑ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्यां᳚ त्रि॒स्थिनम्᳚ । योगा॑य यो॒क्तारम्᳚ । क्षेमा॑य विमो॒क्तारम्᳚ । वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् । निरृ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ॥ १० ॥

य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्योऽव॑तोकाम् । सं॒व॒थ्स॒राय॑ पर्या॒रिणी᳚म् । प॒रि॒व॒थ्स॒रायावि॑जाताम् । इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒त्स॒राया॒तीत्व॑रीम् । व॒थ्स॒राय॒ विज॑र्जराम् । सं॒व॒थ्स॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् । अ॒न्यतो॑ऽरण्याय दाव॒पम् ॥ ११ ॥

सरो᳚भ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाशम्᳚ । उ॒प॒स्थाव॑रीभ्यो॒ बैन्दम्᳚ । न॒ड्व॒लाभ्य॑: शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वने᳚भ्य॒: पर्ण॑कम् । गुहा᳚भ्य॒: किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्य॒: किम्पू॑रुषम् ॥ १२ ॥

प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् । अन्ता॑य बहुवा॒दिनम्᳚ । अ॒न॒न्ताय॒ मूकम्᳚ । मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒ध्मम् । आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् । ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् । सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥ १३ ॥

बी॒भ॒थ्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् । अभू᳚त्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् । वर्णा॑य हिरण्यका॒रम् । विश्वे᳚भ्यो दे॒वेभ्य॑: सिध्म॒लम् । प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिनम्᳚ । व्यृ॑द्ध्या अपग॒ल्भम् । स॒ग्ं॒‍श॒राय॑ प्र॒च्छिदम्᳚ ॥ १४ ॥

हसा॑य पुग्ग्‍श्च॒लूमाल॑भते । वी॒णा॒वा॒दं गण॑कं गी॒ताय॑ । याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् । तू॒ष्ण॒व॒ध्मं ग्रा॑म॒ण्यं॑ पाणिसङ्घा॒तं नृ॒त्ताय॑ । मोदा॑यानु॒क्रोश॑कम् । आ॒न॒न्दाय॑ तल॒वम् ॥ १५ ॥

अ॒क्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विनम्᳚ । त्रेता॑या आदिनवद॒र्शम् । द्वा॒प॒राय॑ बहि॒: सदम्᳚ । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् । अध्व॑ने ब्रह्मचा॒रिणम्᳚ । पि॒शा॒चेभ्य॑: सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निरृ॑त्यै गोघा॒तम् । क्षु॒धे गो॑विक॒र्तम् । क्षु॒त्तृ॒ष्णाभ्यां॒ तम् । यो गां वि॒कृन्त॑न्तं मा॒ग्ं॒सं भिक्ष॑माण उप॒तिष्ठ॑ते ॥ १६ ॥

भूम्यै॑ पीठस॒र्पिण॒माल॑भते । अ॒ग्नयेऽग्ं॑स॒लम् । वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑क्षाय वग्ंशन॒र्तिनम्᳚ । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒क्षम् । च॒न्द्रम॑से मिर्मि॒रम् । नक्ष॑त्रेभ्यः कि॒लासम्᳚ । अह्ने॑ शु॒क्लं पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्णं पि॑ङ्गा॒क्षम् ॥ १७ ॥

वा॒चे पुरु॑ष॒माल॑भते । प्रा॒णम॑पा॒नं व्या॒नमु॑दा॒नग्ं स॑मा॒नं तान्वा॒यवे᳚ । सूर्या॑य॒ चक्षु॒राल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्भ्यः श्रोत्रम्᳚ । प्र॒जाप॑तये॒ पुरु॑षम् ॥ १८ ॥

अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒मति॑दीर्घम् । अति॑कृश॒मत्यग्ं॑सलम् । अति॑शुक्ल॒मति॑कृष्णम् । अति॑श्लक्ष्ण॒मति॑लोमशम् । अति॑किरिट॒मति॑दन्तुरम् । अति॑मिर्मिर॒मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥ १९ ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed