Nakshatra Suktam – नक्षत्र सूक्तम्


(तै।सं,काण्ड-३,प्रपाठकः-५,अनुवाक-१)

कृत्तिक –
अ॒ग्निर्न॑: पातु॒ कृत्ति॑काः ।
नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् ।
इ॒दमा॑सां विचक्ष॒णम् ।
ह॒विरा॒सं जु॑होतन ।
यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तव॑: ।
यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ ।
स कृत्ति॑काभिर॒भिसं॒वसा॑नः ।
अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ १ ॥

रोहिणि –
प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ ।
वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ।
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु ।
यथा॒ जीवे॑म श॒रद॒स्सवीरा॑: ।
रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् ।
विश्वा॑ रू॒पणि॑ प्रति॒मोद॑माना ।
प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ॥ २ ॥

मृगशिर –
सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ ।
शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ ।
आ॒प्याय॑मानो बहु॒धा जने॑षु ।
रेत॑: प्र॒जां यज॑माने दधातु ।
यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ ।
प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म् ।
तस्मै॑ ते सोम ह॒विषा॑ विधेम ।
शन्न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ३ ॥

आर्द्र –
आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति ।
श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म् ।
नक्ष॑त्रमस्य ह॒विषा॑ विधेम ।
मा न॑: प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् ।
हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु ।
आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्न॑: ।
प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ ।
अपा॒घशग्ंसन्नुदता॒मरा॑तिम् ॥ ४ ॥

पुनर्वसु –
पुन॑र्नो दे॒व्यदि॑तिस्पृणोतु ।
पुन॑र्वसून॒: पुन॒रेतां᳚ य॒ज्ञम् ।
पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ ।
पुन॑: पुनर्वो ह॒विषा॑ यजामः ।
ए॒वा न दे॒व्यदि॑तिरन॒र्वा ।
विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा ।
पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती ।
प्रि॒यन्दे॒वाना॒मप्ये॑तु॒ पाथ॑: ॥ ५ ॥

पुष्यमि –
बृह॒स्पति॑: प्रथ॒मं जाय॑मानः ।
ति॒ष्यं॑ नक्ष॑त्रम॒भि सम्ब॑भूव ।
श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः ।
दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ।
ति॒ष्य॑: पु॒रस्ता॑दु॒त म॑ध्य॒तो न॑: ।
बृह॒स्पति॑र्न॒: परि॑पातु प॒श्चात् ।
बाधे॑ता॒न्द्वेषो॒ अभ॑यं कृणुताम् ।
सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ ६ ॥

आश्रेषा –
इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ ।
आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेत॑: ।
ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ ।
ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।
ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।
ये दिवं॑ दे॒वीमनु॑स॒ञ्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम्᳚ ।
तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥ ७ ॥

मघा –
उप॑हूताः पि॒तरो॒ ये म॒घासु॑ ।
मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः ।
ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः ।
स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् ।
ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः ।
ये॑ऽमुं लो॒कं पि॒तर॑: क्षि॒यन्ति॑ ।
याग्ंश्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म ।
म॒घासु॑ य॒ज्ञग्ं सुकृ॑तम् जुषन्ताम् ॥ ८ ॥

पूर्वफल्गुनी –
गवां॒ पति॒: फल्गु॑नीनामसि॒ त्वम् ।
तद॑र्यमन्वरुणमित्र॒ चारु॑ ।
तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् ।
जी॒वा जीव॑न्त॒मुप॒ संवि॑शेम ।
येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता ।
यस्य॑ दे॒वा अ॑नुस॒म्यन्ति॒ चेत॑: ।
अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् ।
फल्गु॑नीनामृष॒भो रो॑रवीति ॥ ९ ॥

उत्तरफल्गुनी –
श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि ।
तत्त्वा॑ विदु॒: फल्गु॑नी॒स्तस्य॑ वित्तात् ।
अ॒स्मभ्यं॑ क्ष॒त्रम॒जरग्ं॑ सु॒वीर्यम्᳚ ।
गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह ।
भगो॑ह दा॒ता भग इत्प्र॑दा॒ता ।
भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश ।
भग॒स्येत्तं प्र॑स॒वङ्ग॑मेम ।
यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम ॥ १० ॥

हस्ता –
आया॒तु दे॒वस्स॑वि॒तोप॑यातु ।
हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न ।
वह॒न्॒ हस्तग्ं॑ सुभगं॑ विद्म॒नाप॑सम् ।
प्रयच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ ।
हस्त॒: प्रय॑च्छ त्व॒मृतं॒ वसी॑यः ।
दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।
दा॒तार॑म॒द्य स॑वि॒ता वि॑देय ।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥ ११ ॥

चित्रा –
त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् ।
शु॒भग्ं स॑सम्युव॒तिग्ं रोच॑मानाम् ।
नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याग्॑श्च ।
रू॒पाणि॑ पि॒ग्ं॒शन्भुव॑नानि॒ विश्वा᳚ ।
तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् ।
तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ ।
तन्न॑: प्र॒जां वी॒रव॑तीग्ं सनोतु ।
गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु यज्ञम् ॥ १२ ॥

स्वाती –
वा॒युर्नक्ष॑त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् ।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः ।
स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा᳚ ।
अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः ।
तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु ।
तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम्᳚ ।
यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ १३ ॥

विशाखा –
दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः ।
तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे ।
तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् ।
प॒श्चात् पु॒रस्ता॒दभ॑यन्नो अस्तु ।
नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे ।
श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ।
विषू॑च॒श्शत्रू॑नप॒बाध॑मानौ ।
अप॒क्षुध॑न्नुदता॒मरा॑तिम् ॥ १४ ॥

पूर्णिमा –
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् ।
उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।
तस्यां᳚ दे॒वा अधि॑सं॒वस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।
पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषा᳚: ।
पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना ।
आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ ।
उ॒रुं दुहां॒ यज॑मानाय य॒ज्ञम् ॥ १५ ॥

अनुराधा –
ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सो॒पसद्य॑ ।
मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु ।
अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः ।
श॒तं जी॑वेम॒ श॒रद॒स्सवी॑राः ।
चि॒त्रं नक्ष॑त्र॒मुद॑गात्पु॒रस्ता᳚त् ।
अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति ।
तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानै᳚: ।
हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑क्षे ॥ १६ ॥

ज्येष्ठा –
इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति ।
यस्मि॑न् वृ॒त्रं वृ॑त्र॒ तूर्यो॑ त॒तार॑ ।
तस्मि॑न्व॒यम॒मृतं॒ दुहा॑नाः ।
क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् ।
पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना ।
उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् ॥ १७ ॥

मूला –
मूलं॑ प्र॒जां वी॒रव॑तीं विदेय ।
परा᳚च्येतु॒ निर्‍ऋ॑तिः परा॒चा ।
गोभि॒र्नक्ष॑त्रं प॒शुभि॒स्सम॑क्तम् ।
अह॑र्भूया॒द्यज॑मानाय॒ मह्यम्᳚ ।
अह॑र्नो अ॒द्य सु॑वि॒ते द॑दातु ।
मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑न्ति ।
परा॑चीं वा॒चा निर्‍ऋ॑तिं नुदामि ।
शि॒वं प्र॒जयै॑ शि॒वम॑स्तु॒ मह्यम्᳚ ॥ १८ ॥

पूर्वाषाढा –
या दि॒व्या आप॒: पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः ।
यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम्᳚ ।
ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ।
याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रिया᳚: ।
याश्च॑ वैश॒न्तीरुत प्रा॑स॒चीर्याः ।
यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति ।
ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ १९ ॥

उत्तराषाढा –
तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः ।
तद॑षा॒ढा अ॒भिसम्य॑न्तु य॒ज्ञम् ।
तन्नक्ष॑त्रं प्रथतां प॒शुभ्य॑: ।
कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् ।
शु॒भ्राः क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः ।
क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः ।
विश्वा᳚न् दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः ।
अ॒षा॒ढाः काम॒मुप॑यान्तु य॒ज्ञम् ॥ २० ॥

अभिजित् –
यस्मि॒न् ब्रह्मा॒भ्यज॑य॒त्सर्व॑मे॒तत् ।
अ॒मुञ्च॑ लो॒कमि॒दमू॑च॒ सर्वम्᳚ ।
तन्नो॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ ।
श्रियं॑ दधा॒त्वहृ॑णीयमानम् ।
उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ ।
तन्नो॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् ।
तस्मि॑न्व॒यं पृत॑ना॒स्सञ्ज॑येम ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम्᳚ ॥ २१ ॥

श्रवणम् –
शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् ।
पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम्᳚ ।
म॒हीं दे॒वीं विष्णु॑पत्नीमजू॒र्याम् ।
प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः ।
त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे ।
म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् ।
तच्छ्रो॒णैति॒श्रव॑ इ॒च्छमा॑ना ।
पुण्य॒ग्ग्॒ श्लोकं॒ यज॑मानाय कृण्व॒ती ॥ २२ ॥

धनिष्ठ –
अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यास॑: ।
चत॑स्रो दे॒वीर॒जरा॒: श्रवि॑ष्ठाः ।
ते य॒ज्ञं पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् ।
सं॒व॒थ्स॒रीण॑म॒मृतग्ग्॑ स्व॒स्ति ।
य॒ज्ञं न॑: पान्तु॒ वस॑वः पु॒रस्ता᳚त् ।
द॒क्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।
पुण्यं॒ नक्ष॑त्रम॒भि संवि॑शाम ।
मा नो॒ अरा॑तिर॒घश॒ग्ं॒साऽगन्न्॑ ॥ २३ ॥

शतभिषक् –
क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः ।
नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग्वसि॑ष्ठः ।
तौ दे॒वेभ्य॑: कृणुतो दी॒र्घमायु॑: ।
श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः ।
य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु ।
तन्नो॒ विश्वे॑ अ॒भि सम्य॑न्तु दे॒वाः ।
तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग्जुषा॒णम् ।
दी॒र्घमायु॒: प्रति॑रद्भेष॒जानि॑ ॥ २४ ॥

पूर्वाभाद्रा –
अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् ।
विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः ।
तस्य॑ दे॒वाः प्र॑स॒वं य॑न्ति॒ सर्वे᳚ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।
वि॒भ्राज॑मानस्समिधा॒ न उ॒ग्रः ।
आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् ।
तग्ं सूर्यं॑ दे॒वम॒जमेक॑पादम् ।
प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ २५ ॥

उत्तराभाद्रा –
अहि॑र्बु॒ध्निय॒: प्रथ॑मा न एति ।
श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् ।
तं ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यास॑: ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ ।
च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः ।
प्रो॒ष्ठ॒प॒दा स॒ इति॒ यान् वद॑न्ति ।
ते बु॒ध्नियं॑ परि॒षद्यग्ग्॑ स्तु॒वन्त॑: ।
अहिग्ं॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ॥ २६ ॥

रेवती –
पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् ।
पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ।
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा ।
सु॒गैर्नो॒ यानै॒रुप॑यातां य॒ज्ञम् ।
क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः ।
गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा ।
अन्न॒ग्ं॒ रक्ष॑न्तौ बहु॒दा विरू॑पम् ।
वाजग्ं॑ सनुतां॒ यज॑मानाय य॒ज्ञम् ॥ २७ ॥

अश्विनी –
तद॒श्विना॑वश्व॒युजोप॑याताम् ।
शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वै᳚: ।
स्वं नक्ष॑त्रग्ं ह॒विषा॒ यज॑न्तौ ।
मध्वा॒सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ।
यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ ।
विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ ।
तौ नक्ष॒त्रं जुजुषा॒णोप॑याताम् ।
नमो॒ऽश्विभ्यां᳚ कृणुमोऽश्व॒युग्भ्या᳚म् ॥ २८ ॥

भरणी –
अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु ।
तद्य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम् ।
लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि ।
सु॒गं न॒: पन्था॒मभ॑यं कृणोतु ।
यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः ।
तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ।
अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु ॥ २९ ॥

कृष्ण चतुर्दशी –
नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती ।
स॒ह॒स्र॒पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्॒ वर्च॑सा संविदा॒ना ॥ ३० ॥

अमावास्य –
यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा ।
सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरम्᳚ ।

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed