Nakshatra Suktam – nakṣatra sūktam


(tai|saṃ,kāṇḍa-3,prapāṭhakaḥ-5,anuvāka-1)

kṛttika –
a̱gnirna̍: pātu̱ kṛtti̍kāḥ |
nakṣa̍traṃ de̱vami̍ndri̱yam |
i̱damā̍sāṃ vicakṣa̱ṇam |
ha̱virā̱saṃ ju̍hotana |
yasya̱ bhānti̍ ra̱śmayo̱ yasya̍ ke̱tava̍: |
yasye̱mā viśvā̱ bhuva̍nāni̱ sarvā̎ |
sa kṛtti̍kābhira̱bhisa̱ṃvasā̍naḥ |
a̱gnirno̍ de̱vassu̍vi̱te da̍dhātu || 1 ||

rohiṇi –
pra̱jāpa̍te rohi̱ṇīve̍tu̱ patnī̎ |
vi̱śvarū̍pā bṛha̱tī ci̱trabhā̍nuḥ |
sā no̍ ya̱jñasya̍ suvi̱te da̍dhātu |
yathā̱ jīve̍ma śa̱rada̱ssavīrā̍: |
ro̱hi̱ṇī de̱vyuda̍gātpu̱rastā̎t |
viśvā̍ rū̱paṇi̍ prati̱moda̍mānā |
pra̱jāpa̍tigṃ ha̱viṣā̍ va̱rdhaya̍ntī |
pri̱yā de̱vānā̱mupa̍yātu ya̱jñam || 2 ||

mṛgaśira –
somo̱ rājā̍ mṛgaśī̱ṟṣeṇa̱ āgann̍ |
śi̱vaṃ nakṣa̍traṃ pri̱yama̍sya̱ dhāma̍ |
ā̱pyāya̍māno bahu̱dhā jane̍ṣu |
reta̍: pra̱jāṃ yaja̍māne dadhātu |
yatte̱ nakṣa̍traṃ mṛgaśī̱ṟṣamasti̍ |
pri̱yagṃ rā̍jan pri̱yata̍maṃ pri̱yāṇā̎m |
tasmai̍ te soma ha̱viṣā̍ vidhema |
śanna̍ edhi dvi̱pade̱ śaṃ catu̍ṣpade || 3 ||

ārdra –
ā̱rdrayā̍ ru̱draḥ pratha̍mā na eti |
śreṣṭho̍ de̱vānā̱ṃ pati̍raghni̱yānā̎m |
nakṣa̍tramasya ha̱viṣā̍ vidhema |
mā na̍: pra̱jāgṃ rī̍riṣa̱nmota vī̱rān |
he̱tī ru̱drasya̱ pari̍ṇo vṛṇaktu |
ā̱rdrā nakṣa̍traṃ juṣatāgṃ ha̱virna̍: |
pra̱mu̱ñcamā̍nau duri̱tāni̱ viśvā̎ |
apā̱ghaśagṃsannudatā̱marā̍tim || 4 ||

punarvasu –
puna̍rno de̱vyadi̍tispṛṇotu |
puna̍rvasūna̱: puna̱retā̎ṃ ya̱jñam |
puna̍rno de̱vā a̱bhiya̍ntu̱ sarve̎ |
puna̍: punarvo ha̱viṣā̍ yajāmaḥ |
e̱vā na de̱vyadi̍tirana̱rvā |
viśva̍sya bha̱rtrī jaga̍taḥ prati̱ṣṭhā |
puna̍rvasū ha̱viṣā̍ va̱rdhaya̍ntī |
pri̱yande̱vānā̱mapye̍tu̱ pātha̍: || 5 ||

puṣyami –
bṛha̱spati̍: pratha̱maṃ jāya̍mānaḥ |
ti̱ṣya̍ṃ nakṣa̍trama̱bhi samba̍bhūva |
śreṣṭho̍ de̱vānā̱ṃ pṛta̍nāsu ji̱ṣṇuḥ |
di̱śo’nu̱ sarvā̱ abha̍yanno astu |
ti̱ṣya̍: pu̱rastā̍du̱ta ma̍dhya̱to na̍: |
bṛha̱spati̍rna̱: pari̍pātu pa̱ścāt |
bādhe̍tā̱ndveṣo̱ abha̍yaṃ kṛṇutām |
su̱vīrya̍sya̱ pata̍yasyāma || 6 ||

āśreṣā –
i̱dagṃ sa̱rpebhyo̍ ha̱vira̍stu̱ juṣṭam̎ |
ā̱śre̱ṣā yeṣā̍manu̱yanti̱ ceta̍: |
ye a̱ntari̍kṣaṃ pṛthi̱vīṃ kṣi̱yanti̍ |
te na̍ssa̱rpāso̱ hava̱māga̍miṣṭhāḥ |
ye ro̍ca̱ne sūrya̱syāpi̍ sa̱rpāḥ |
ye diva̍ṃ de̱vīmanu̍sa̱ñcara̍nti |
yeṣā̍māśre̱ṣā a̍nu̱yanti̱ kāmam̎ |
tebhya̍ssa̱rpebhyo̱ madhu̍majjuhomi || 7 ||

maghā –
upa̍hūtāḥ pi̱taro̱ ye ma̱ghāsu̍ |
mano̍javasassu̱kṛta̍ssukṛ̱tyāḥ |
te no̱ nakṣa̍tre̱ hava̱māga̍miṣṭhāḥ |
sva̱dhābhi̍rya̱jñaṃ praya̍taṃ juṣantām |
ye a̍gnida̱gdhā ye’na̍gnidagdhāḥ |
ye̎muṃ lo̱kaṃ pi̱tara̍: kṣi̱yanti̍ |
yāgṃśca̍ vi̱dmayāgṃ u̍ ca̱ na pra̍vi̱dma |
ma̱ghāsu̍ ya̱jñagṃ sukṛ̍tam juṣantām || 8 ||

pūrvaphalgunī –
gavā̱ṃ pati̱: phalgu̍nīnāmasi̱ tvam |
tada̍ryamanvaruṇamitra̱ cāru̍ |
taṃ tvā̍ va̱yagṃ sa̍ni̱tārag̍ṃ sanī̱nām |
jī̱vā jīva̍nta̱mupa̱ saṃvi̍śema |
yene̱mā viśvā̱ bhuva̍nāni̱ sañji̍tā |
yasya̍ de̱vā a̍nusa̱myanti̱ ceta̍: |
a̱rya̱mā rājā̱’jara̱stu vi̍ṣmān |
phalgu̍nīnāmṛṣa̱bho ro̍ravīti || 9 ||

uttaraphalgunī –
śreṣṭho̍ de̱vānā̎ṃ bhagavo bhagāsi |
tattvā̍ vidu̱: phalgu̍nī̱stasya̍ vittāt |
a̱smabhya̍ṃ kṣa̱trama̱jarag̍ṃ su̱vīryam̎ |
goma̱daśva̍va̱dupa̱sannu̍de̱ha |
bhago̍ha dā̱tā bhaga itpra̍dā̱tā |
bhago̍ de̱vīḥ phalgu̍nī̱rāvi̍veśa |
bhaga̱syettaṃ pra̍sa̱vaṅga̍mema |
yatra̍ de̱vaissa̍dha̱māda̍ṃ madema || 10 ||

hastā –
āyā̱tu de̱vassa̍vi̱topa̍yātu |
hi̱ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na |
vaha̱ṉ hastag̍ṃ subhaga̍ṃ vidma̱nāpa̍sam |
prayaccha̍nta̱ṃ papu̍ri̱ṃ puṇya̱maccha̍ |
hasta̱: praya̍ccha tva̱mṛta̱ṃ vasī̍yaḥ |
dakṣi̍ṇena̱ prati̍gṛbhṇīma enat |
dā̱tāra̍ma̱dya sa̍vi̱tā vi̍deya |
yo no̱ hastā̍ya prasu̱vāti̍ ya̱jñam || 11 ||

citrā –
tvaṣṭā̱ nakṣa̍trama̱bhye̍ti ci̱trām |
śu̱bhagṃ sa̍samyuva̱tigṃ roca̍mānām |
ni̱ve̱śaya̍nna̱mṛtā̱nmartyāg̍śca |
rū̱pāṇi̍ pi̱g̱ṃśanbhuva̍nāni̱ viśvā̎ |
tanna̱stvaṣṭā̱ tadu̍ ci̱trā vica̍ṣṭām |
tannakṣa̍traṃ bhūri̱dā a̍stu̱ mahyam̎ |
tanna̍: pra̱jāṃ vī̱rava̍tīgṃ sanotu |
gobhi̍rno̱ aśvai̱ssama̍naktu yajñam || 12 ||

svātī –
vā̱yurnakṣa̍trama̱bhye̍ti̱ niṣṭyā̎m |
ti̱gmaśṛ̍ṅgo vṛṣa̱bho roru̍vāṇaḥ |
sa̱mī̱raya̱nbhuva̍nā māta̱riśvā̎ |
apa̱ dveṣāg̍ṃsi nudatā̱marā̍tīḥ |
tanno̍ vā̱yastadu̱ niṣṭyā̍ śṛṇotu |
tannakṣa̍traṃ bhūri̱dā a̍stu̱ mahyam̎ |
tanno̍ de̱vāso̱ anu̍jānantu̱ kāmam̎ |
yathā̱ tare̍ma duri̱tāni̱ viśvā̎ || 13 ||

viśākhā –
dū̱rama̱smacchatra̍vo yantu bhī̱tāḥ |
tadi̍ndrā̱gnī kṛ̍ṇutā̱ṃ tadviśā̍khe |
tanno̍ de̱vā anu̍madantu ya̱jñam |
pa̱ścāt pu̱rastā̱dabha̍yanno astu |
nakṣa̍trāṇā̱madhi̍patnī̱ viśā̍khe |
śreṣṭhā̍vindrā̱gnī bhuva̍nasya go̱pau |
viṣū̍ca̱śśatrū̍napa̱bādha̍mānau |
apa̱kṣudha̍nnudatā̱marā̍tim || 14 ||

pūrṇimā –
pū̱rṇā pa̱ścādu̱ta pū̱rṇā pu̱rastā̎t |
unma̍dhya̱taḥ pau̎rṇamā̱sī ji̍gāya |
tasyā̎ṃ de̱vā adhi̍sa̱ṃvasa̍ntaḥ |
u̱tta̱me nāka̍ i̱ha mā̍dayantām |
pṛ̱thvī su̱varcā̍ yuva̱tissa̱joṣā̎: |
pau̱rṇa̱mā̱syuda̍gā̱cchobha̍mānā |
ā̱pyā̱yaya̍ntī duri̱tāni̱ viśvā̎ |
u̱ruṃ duhā̱ṃ yaja̍mānāya ya̱jñam || 15 ||

anurādhā –
ṛ̱ddhyāsma̍ ha̱vyairnama̍so̱pasadya̍ |
mi̱traṃ de̱vaṃ mi̍tra̱dheya̍nno astu |
a̱nū̱rā̱dhān ha̱viṣā̍ va̱rdhaya̍ntaḥ |
śa̱taṃ jī̍vema̱ śa̱rada̱ssavī̍rāḥ |
ci̱traṃ nakṣa̍tra̱muda̍gātpu̱rastā̎t |
a̱nū̱rā̱dhā sa̱ iti̱ yadvada̍nti |
tanmi̱tra e̍ti pa̱thibhi̍rdeva̱yānai̎: |
hi̱ra̱ṇyayai̱rvita̍taira̱ntari̍kṣe || 16 ||

jyeṣṭhā –
indro̎ jye̱ṣṭhāmanu̱ nakṣa̍trameti |
yasmi̍n vṛ̱traṃ vṛ̍tra̱ tūryo̍ ta̱tāra̍ |
tasmi̍nva̱yama̱mṛta̱ṃ duhā̍nāḥ |
kṣudha̍ntarema̱ duri̍ti̱ṃ duri̍ṣṭim |
pu̱ra̱nda̱rāya̍ vṛṣa̱bhāya̍ dhṛ̱ṣṇave̎ |
aṣā̍ḍhāya̱ saha̍mānāya mī̱ḍhuṣe̎ |
indrā̍ya jye̱ṣṭhā madhu̍ma̱dduhā̍nā |
u̱ruṃ kṛ̍ṇotu̱ yaja̍mānāya lo̱kam || 17 ||

mūlā –
mūla̍ṃ pra̱jāṃ vī̱rava̍tīṃ videya |
parā̎cyetu̱ nirṛ̍tiḥ parā̱cā |
gobhi̱rnakṣa̍traṃ pa̱śubhi̱ssama̍ktam |
aha̍rbhūyā̱dyaja̍mānāya̱ mahyam̎ |
aha̍rno a̱dya su̍vi̱te da̍dātu |
mūla̱ṃ nakṣa̍tra̱miti̱ yadvada̍nti |
parā̍cīṃ vā̱cā nirṛ̍tiṃ nudāmi |
śi̱vaṃ pra̱jayai̍ śi̱vama̍stu̱ mahyam̎ || 18 ||

pūrvāṣāḍhā –
yā di̱vyā āpa̱: paya̍sā sambabhū̱vuḥ |
yā a̱ntari̍kṣa u̱ta pārthi̍vī̱ryāḥ |
yāsā̍maṣā̱ḍhā a̍nu̱yanti̱ kāmam̎ |
tā na̱ āpa̱śśagg syo̱nā bha̍vantu |
yāśca̱ kūpyā̱ yāśca̍ nā̱dyā̎ssamu̱driyā̎: |
yāśca̍ vaiśa̱ntīruta prā̍sa̱cīryāḥ |
yāsā̍maṣā̱ḍhā madhu̍ bha̱kṣaya̍nti |
tā na̱ āpa̱śśagg syo̱nā bha̍vantu || 19 ||

uttarāṣāḍhā –
tanno̱ viśve̱ upa̍ śṛṇvantu de̱vāḥ |
tada̍ṣā̱ḍhā a̱bhisamya̍ntu ya̱jñam |
tannakṣa̍traṃ prathatāṃ pa̱śubhya̍: |
kṛ̱ṣirvṛ̱ṣṭiryaja̍mānāya kalpatām |
śu̱bhrāḥ ka̱nyā̍ yuva̱taya̍ssu̱peśa̍saḥ |
ka̱rma̱kṛta̍ssu̱kṛto̍ vī̱ryā̍vatīḥ |
viśvā̎n de̱vān ha̱viṣā̍ va̱rdhaya̍ntīḥ |
a̱ṣā̱ḍhāḥ kāma̱mupa̍yāntu ya̱jñam || 20 ||

abhijit –
yasmi̱n brahmā̱bhyaja̍ya̱tsarva̍me̱tat |
a̱muñca̍ lo̱kami̱damū̍ca̱ sarvam̎ |
tanno̱ nakṣa̍tramabhi̱jidvi̱jitya̍ |
śriya̍ṃ dadhā̱tvahṛ̍ṇīyamānam |
u̱bhau lo̱kau brahma̍ṇā̱ sañji̍te̱mau |
tanno̱ nakṣa̍tramabhi̱jidvica̍ṣṭām |
tasmi̍nva̱yaṃ pṛta̍nā̱ssañja̍yema |
tanno̍ de̱vāso̱ anu̍jānantu̱ kāmam̎ || 21 ||

śravaṇam –
śṛ̱ṇvanti̍ śro̱ṇāma̱mṛta̍sya go̱pām |
puṇyā̍masyā̱ upa̍śṛṇomi̱ vācam̎ |
ma̱hīṃ de̱vīṃ viṣṇu̍patnīmajū̱ryām |
pra̱tīcī̍ menāgṃ ha̱viṣā̍ yajāmaḥ |
tre̱dhā viṣṇu̍rurugā̱yo vica̍krame |
ma̱hīṃ diva̍ṃ pṛthi̱vīma̱ntari̍kṣam |
tacchro̱ṇaiti̱śrava̍ i̱cchamā̍nā |
puṇya̱gg̱ śloka̱ṃ yaja̍mānāya kṛṇva̱tī || 22 ||

dhaniṣṭha –
a̱ṣṭau de̱vā vasa̍vasso̱myāsa̍: |
cata̍sro de̱vīra̱jarā̱: śravi̍ṣṭhāḥ |
te ya̱jñaṃ pā̎ntu̱ raja̍saḥ pa̱rastā̎t |
sa̱ṃva̱thsa̱rīṇa̍ma̱mṛtagg̍ sva̱sti |
ya̱jñaṃ na̍: pāntu̱ vasa̍vaḥ pu̱rastā̎t |
da̱kṣi̱ṇa̱to̎bhiya̍ntu̱ śravi̍ṣṭhāḥ |
puṇya̱ṃ nakṣa̍trama̱bhi saṃvi̍śāma |
mā no̱ arā̍tira̱ghaśa̱g̱ṃsā’gann̍ || 23 ||

śatabhiṣak –
kṣa̱trasya̱ rājā̱ varu̍ṇo’dhirā̱jaḥ |
nakṣa̍trāṇāgṃ śa̱tabhi̍ṣa̱gvasi̍ṣṭhaḥ |
tau de̱vebhya̍: kṛṇuto dī̱rghamāyu̍: |
śa̱tagṃ sa̱hasrā̍ bheṣa̱jāni̍ dhattaḥ |
ya̱jñanno̱ rājā̱ varu̍ṇa̱ upa̍yātu |
tanno̱ viśve̍ a̱bhi samya̍ntu de̱vāḥ |
tanno̱ nakṣa̍tragṃ śa̱tabhi̍ṣagjuṣā̱ṇam |
dī̱rghamāyu̱: prati̍radbheṣa̱jāni̍ || 24 ||

pūrvābhādrā –
a̱ja eka̍pā̱duda̍gātpu̱rastā̎t |
viśvā̍ bhū̱tāni̍ prati̱ moda̍mānaḥ |
tasya̍ de̱vāḥ pra̍sa̱vaṃ ya̍nti̱ sarve̎ |
pro̱ṣṭha̱pa̱dāso̍ a̱mṛta̍sya go̱pāḥ |
vi̱bhrāja̍mānassamidhā̱ na u̱graḥ |
ā’ntari̍kṣamaruha̱daga̱ndyām |
tagṃ sūrya̍ṃ de̱vama̱jameka̍pādam |
pro̱ṣṭha̱pa̱dāso̱ anu̍yanti̱ sarve̎ || 25 ||

uttarābhādrā –
ahi̍rbu̱dhniya̱: pratha̍mā na eti |
śreṣṭho̍ de̱vānā̍mu̱ta mānu̍ṣāṇām |
taṃ brā̎hma̱ṇāsso̍ma̱pāsso̱myāsa̍: |
pro̱ṣṭha̱pa̱dāso̍ a̱bhira̍kṣanti̱ sarve̎ |
ca̱tvāra̱ eka̍ma̱bhi karma̍ de̱vāḥ |
pro̱ṣṭha̱pa̱dā sa̱ iti̱ yān vada̍nti |
te bu̱dhniya̍ṃ pari̱ṣadyagg̍ stu̱vanta̍: |
ahig̍ṃ rakṣanti̱ nama̍sopa̱sadya̍ || 26 ||

revatī –
pū̱ṣā re̱vatyanve̍ti̱ panthā̎m |
pu̱ṣṭi̱patī̍ paśu̱pā vāja̍bastyau |
i̱māni̍ ha̱vyā praya̍tā juṣā̱ṇā |
su̱gairno̱ yānai̱rupa̍yātāṃ ya̱jñam |
kṣu̱drān pa̱śūn ra̍kṣatu re̱vatī̍ naḥ |
gāvo̍ no̱ aśvā̱g̱ṃ anve̍tu pū̱ṣā |
anna̱g̱ṃ rakṣa̍ntau bahu̱dā virū̍pam |
vājag̍ṃ sanutā̱ṃ yaja̍mānāya ya̱jñam || 27 ||

aśvinī –
tada̱śvinā̍vaśva̱yujopa̍yātām |
śubha̱ṅgami̍ṣṭhau su̱yame̍bhi̱raśvai̎: |
svaṃ nakṣa̍tragṃ ha̱viṣā̱ yaja̍ntau |
madhvā̱sampṛ̍ktau̱ yaju̍ṣā̱ sama̍ktau |
yau de̱vānā̎ṃ bhi̱ṣajau̍ havyavā̱hau |
viśva̍sya dū̱tāva̱mṛta̍sya go̱pau |
tau nakṣa̱traṃ jujuṣā̱ṇopa̍yātām |
namo̱’śvibhyā̎ṃ kṛṇumo’śva̱yugbhyā̎m || 28 ||

bharaṇī –
apa̍ pā̱pmāna̱ṃ bhara̍ṇīrbharantu |
tadya̱mo rājā̱ bhaga̍vā̱ṉ vica̍ṣṭām |
lo̱kasya̱ rājā̍ maha̱to ma̱hān hi |
su̱gaṃ na̱: panthā̱mabha̍yaṃ kṛṇotu |
yasmi̱nnakṣa̍tre ya̱ma eti̱ rājā̎ |
yasmi̍nnenama̱bhyaṣi̍ñcanta de̱vāḥ |
tada̍sya ci̱tragṃ ha̱viṣā̍ yajāma |
apa̍ pā̱pmāna̱ṃ bhara̍ṇīrbharantu || 29 ||

kṛṣṇa caturdaśī –
ni̱veśa̍nī sa̱ṅgama̍nī̱ vasū̍nā̱ṃ viśvā̍ rū̱pāṇi̱ vasū̎nyāve̱śaya̍ntī |
sa̱ha̱sra̱po̱ṣagṃ su̱bhagā̱ rarā̍ṇā̱ sā na̱ āga̱ṉ varca̍sā saṃvidā̱nā || 30 ||

amāvāsya –
yatte̍ de̱vā ada̍dhurbhāga̱dheya̱mamā̍vāsye sa̱ṃvasa̍nto mahi̱tvā |
sā no̍ ya̱jñaṃ pi̍pṛhi viśvavāre ra̱yinno̍ dhehi subhage su̱vīram̎ |

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed