Medha Suktam – mēdhā sūktam


oṃ yaśchanda̍sāmṛṣa̱bho vi̱śvarū̍paḥ | chando̱bhyo’dhya̱mṛtā̎thsamba̱bhūva̍ |
sa mendro̍ me̱dhayā̎ spṛṇotu | a̱mṛta̍sya deva̱dhāra̍ṇo bhūyāsam |

śarī̍raṃ me̱ vica̍rṣaṇam | ji̱hvā me̱ madhu̍mattamā |
karṇā̎bhyā̱ṃ bhūri̱viśru̍vam | brahma̍ṇaḥ ko̱śo̎si me̱dhayā pi̍hitaḥ |
śru̱taṃ me̍ gopāya |

oṃ śānti̱: śānti̱: śānti̍: ||

oṃ me̱dhāde̱vī ju̱ṣamā̍ṇā na̱ āgā̎dvi̱śvācī̍ bha̱drā su̍mana̱syamā̍nā |
tvayā̱ juṣṭā̍ nu̱damā̍nā du̱ruktā̎n bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎: | (ya|ve|10|41|1)

tvayā̱ juṣṭa̍ ṛ̱ṣirbha̍vati devi̱ tvayā̱ brahmā̎’ga̱taśrī̍ru̱ta tvayā̎ |
tvayā̱ juṣṭa̍ści̱traṃ vi̍ndate vasu̱ sāno̍ juṣasva̱ dravi̍ṇo na medhe ||

me̱dhāṃ ma̱ indro̍ dadātu me̱dhāṃ de̱vī sara̍svatī |
me̱dhāṃ me̍ a̱śvinā̍vu̱bhāvādha̍ttā̱ṃ puṣka̍rasrajā |

a̱psa̱rāsu̍ ca̱ yā me̱dhā ga̍ndha̱rveṣu̍ ca̱ yanmana̍: |
daivī̎ me̱dhā sara̍svatī̱ sā mā̎ṃ me̱dhā su̱rabhi̍rjuṣatā̱g̱ svāhā̎ |

ā mā̎ṃ me̱dhā su̱rabhi̍rvi̱śvarū̍pā̱ hira̍ṇyavarṇā̱ jaga̍tī jaga̱myā |
ūrja̍svatī̱ paya̍sā̱ pinva̍mānā̱ sā mā̎ṃ me̱dhā su̱pratī̍kā juṣantām ||

mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱
mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱
mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu ||

oṃ ha̱ṃsa̱ ha̱ṃsāya̍ vi̱dmahe̍ paramaha̱ṃsāya̍ dhīmahi | tanno̍ haṃsaḥ praco̱dayā̎t ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Medha Suktam – mēdhā sūktam

  1. Good lyrics.I really appreciate the efforts of the team to write the lyrics and protect vedas.
    Kudos to all!

Leave a Reply

error: Not allowed