Manyu Suktam – manyu sūktam


(ṛ|ve|10|83,84)

yaste̎ ma̱nyo’vi̍dhadvajra sāyaka̱ saha̱ oja̍: puṣyati̱ viśva̍mānu̱ṣak |
sā̱hyāma̱ dāsa̱mārya̱ṃ tvayā̎ yu̱jā saha̍skṛtena̱ saha̍sā̱ saha̍svatā || 01

ma̱nyurindro̎ ma̱nyure̱vāsa̍ de̱vo ma̱nyurhotā̱ varu̍ṇo jā̱tave̎dāḥ |
ma̱nyuṃ viśa̍ īlate̱ mānu̍ṣī̱ryāḥ pā̱hi no̎ manyo̱ tapa̍sā sa̱joṣā̎: || 02

a̱bhī̎hi manyo ta̱vasa̱stavī̎yā̱ntapa̍sā yu̱jā vi ja̍hi̱ śatrū̍n |
a̱mi̱tra̱hā vṛ̍tra̱hā da̍syu̱hā ca̱ viśvā̱ vasū̱nyā bha̍rā̱ tvaṃ na̍: || 03

tvaṃ hi ma̎nyo a̱bhibhū̎tyojāḥ svaya̱mbhūrbhāmo̎ abhimātiṣā̱haḥ |
vi̱śvaca̍rṣaṇi̱: sahu̍ri̱: sahā̎vāna̱smāsvoja̱: pṛta̍nāsu dhehi || 04

a̱bhā̱gaḥ sannapa̱ pare̎to asmi̱ tava̱ kratvā̎ tavi̱ṣasya̍ pracetaḥ |
taṃ tvā̎ manyo akra̱turji̍hīlā̱haṃ svā ta̱nūrba̍la̱deyā̎ya̱ mehi̍ || 05

a̱yaṃ te̎ a̱smyupa̱ mehya̱rvāṅpra̍tīcī̱naḥ sa̍hure viśvadhāyaḥ |
manyo̎ vajrinna̱bhi māmā va̍vṛtsva̱ hanā̎va̱ dasyū̎|ṇṛ̱ta bo̎dhyā̱peḥ || 06

a̱bhi prehi̍ dakṣiṇa̱to bha̍vā̱ me’dhā̎ vṛ̱trāṇi̍ jaṅghanāva̱ bhūri̍ |
ju̱homi̍ te dha̱ruṇa̱ṃ madhvo̱ agra̍mu̱bhā u̍pā̱ṃśu pra̍tha̱mā pi̍bāva || 07

tvayā̎ manyo sa̱ratha̍māru̱janto̱ harṣa̍māṇāso dhṛṣi̱tā ma̍rutvaḥ |
ti̱gmeṣa̍va̱ āyu̍dhā sa̱ṃśiśā̎nā a̱bhi pra ya̎ntu̱ naro̎ a̱gnirū̎pāḥ || 01

a̱gniri̍va manyo tviṣi̱taḥ sa̍hasva senā̱nīrna̍: sahure hū̱ta e̎dhi |
ha̱tvāya̱ śatrū̱nvi bha̍jasva̱ veda̱ ojo̱ mimā̎no̱ vi mṛdho̎ nudasva || 02

saha̍sva manyo a̱bhimā̎tima̱sme ru̱janmṛ̱ṇanpra̍mṛ̱ṇanprehi̱ śatrū̍n |
u̱graṃ te̱ pājo̎ na̱nvā ru̍rudhre va̱śī vaśa̎ṃ nayasa ekaja̱ tvam || 03

eko̎ bahū̱nāma̍si manyavīli̱to viśa̎ṃviśaṃ yu̱dhaye̱ saṃ śi̍śādhi |
akṛ̍ttaru̱ktvayā̎ yu̱jā va̱yaṃ dyu̱manta̱ṃ ghoṣa̎ṃ vija̱yāya̍ kṛṇmahe || 04

vi̱je̱ṣa̱kṛdindra̍ ivānavabra̱vo̱3̱̎smāka̎ṃ manyo adhi̱pā bha̍ve̱ha |
pri̱yaṃ te̱ nāma̍ sahure gṛṇīmasi vi̱dmā tamutsa̱ṃ yata̍ āba̱bhūtha̍ || 05

ābhū̎tyā saha̱jā va̍jra sāyaka̱ saho̎ bibharṣyabhibhūta̱ utta̍ram |
kratvā̎ no manyo sa̱ha me̱dye̍dhi mahādha̱nasya̍ puruhūta sa̱ṃsṛji̍ || 06

saṃsṛ̍ṣṭa̱ṃ dhana̍mu̱bhaya̎ṃ sa̱mākṛ̍tama̱smabhya̎ṃ dattā̱ṃ varu̍ṇaśca ma̱nyuḥ |
bhiya̱ṃ dadhā̎nā̱ hṛda̍yeṣu̱ śatra̍va̱: parā̎jitāso̱ apa̱ ni la̍yantām || 07

dhanva̍nā̱gādhanva̍nā̱jiñja̍yema̱ dhanva̍nā tī̱vrāḥ sa̱mado̎ jayema |
dhanuḥ śatro̎rapakā̱maṃ kṛ̍ṇoti̱ dhanva̍ nā̱sarvā̎: pra̱diśo̎ jayema ||

śāntā̍ pṛthivī śi̍vama̱ntarikṣa̱ṃ dyaurno̱̎devya’bha̍yanno astu |
śi̱vā̱ diśa̍: pra̱diśa̍ u̱ddiśo̎ na̱’āpo̎ vi̱śvata̱: pari̍pāntu sa̱rvata̱: śā̱nti̱: śā̱nti̱: śānti̍: |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed