stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa catvāriṁśaḥ sargaḥ (40) || hanūmatprēṣaṇam || śrutvā tu vacanaṁ tasya vāyusūnōrmahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) || hanūmatsandēśaḥ || maṇiṁ dattvā tataḥ sītā...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → skandōtpatti (rāmāyaṇa bālakāṇḍē) tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā | sēnāpatimabhīpsantaḥ...
stōtranidhi → śrī rāma stōtrāṇi → śrīrāma paṭṭābhiṣēka sargaḥ (yuddhakāṇḍam) śirasyañjalimādhāya kaikēyyānandavardhanaḥ | babhāṣē bharatō jyēṣṭhaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭatriṁśaḥ sargaḥ (38) || vāyasavr̥ttāntakathanam || tataḥ sa kapiśārdūlastēna vākyēna...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptatriṁśaḥ sargaḥ (37) || sītāpratyānayanānaucityam || sītā tadvacanaṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaṭtriṁśaḥ sargaḥ || aṅgulīyakapradānam || bhūya ēva mahātējā hanumānmārutātmajaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcatriṁśaḥ sargaḥ (35) || viśvāsōtpādanam || tāṁ tu rāmakathāṁ śrutvā vaidēhī...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa catustriṁśaḥ sargaḥ (34) || rāvaṇaśaṅkānivāraṇam || tasyāstadvacanaṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa trayastriṁśaḥ sargaḥ (33) || hanūmajjānakīsaṁvādōpakramaḥ || sō:'vatīrya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvātriṁśaḥ sargaḥ (32) || sītāvitarkaḥ || tataḥ śākhāntarē līnaṁ dr̥ṣṭvā calitamānasā |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkatriṁśaḥ sargaḥ (31) || rāmavr̥ttasaṁśravaḥ || ēvaṁ bahuvidhāṁ cintāṁ cintayitvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa triṁśaḥ sargaḥ (30) || hanūmatkr̥tyākr̥tyavicintanam || hanumānapi viśrāntaḥ sarvaṁ śuśrāva...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) || śubhanimittāni || tathāgatāṁ tāṁ vyathitāmaninditāṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) || udbandhanavyavasāyaḥ || sā rākṣasēndrasya vacō niśamya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptaviṁśaḥ sargaḥ (27) || trijaṭāsvapnaḥ || ityuktāḥ sītayā ghōrā rākṣasyaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || prāṇatyāgasampradhāraṇam || prasaktāśrumukhītyēvaṁ bruvantī...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcaviṁśaḥ sargaḥ (25) || sītānirvēdaḥ || tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa caturviṁśaḥ sargaḥ (24) || rākṣasīnirbhartsanam || tataḥ sītāmupāgamya rākṣasyō vikr̥tānanāḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa trayōviṁśaḥ sargaḥ (23) || rakṣasīprarōcanam || ityuktvā maithilīṁ rājā rāvaṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dvāviṁśaḥ sargaḥ (22) || māsadvayāvadhikaraṇam || sītāyā vacanaṁ śrutvā paruṣaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkaviṁśaḥ sargaḥ (21) || rāvaṇatr̥ṇīkaraṇam || tasya tadvacanaṁ śrutvā sītā raudrasya...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa viṁśaḥ sargaḥ (20) || praṇayaprārthanā || sa tāṁ pativratāṁ dīnāṁ nirānandāṁ tapasvinīm |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) || kr̥cchragatasītōpamāḥ || tasminnēva tataḥ kālē rājaputrī tvaninditā...