stōtranidhi → dēvī nārāyaṇīyam → saptadaśa daśakam (17) - sudarśana kōsalaprāptiḥ yudhājitaṁ śatrujitaṁ ca hatvā raṇāṅgaṇasthā nutibhiḥ prasannā |...
stōtranidhi → dēvī nārāyaṇīyam → ṣōḍaśa daśakam (16) - sudarśanavivāham śrutvā vadhūvākyamaraṁ kumārō hr̥ṣṭō bharadvājamuniṁ praṇamya | āpr̥chya mātrā saha...
stōtranidhi → dēvī nārāyaṇīyam → pañcadaśa daśakam (15) - sudarśanakathā-dēvīdarśanam ēvaṁ tavaiva kr̥payā munivaryaśīta- -cchāyāśritō hatabhayaḥ sa sudarśanō:'yam...
stōtranidhi → dēvī nārāyaṇīyam → caturdaśa daśakam (14) - sudarśanakathā-bharadvājāśrama pravēśam rājā purā:':'sītkila kōsalēṣu dharmaikaniṣṭhō dhruvasandhināmā |...
stōtranidhi → dēvī nārāyaṇīyam → trayōdaśa daśakam (13) - utathya mahimā athā:':'gataḥ kaścidadhijyadhanvā muniṁ niṣādaḥ sahasā jagāda | tvaṁ satyavāgbrūhi munē...
stōtranidhi → dēvī nārāyaṇīyam → dvādaśa daśakam (12) - utathya jananam purā dvijaḥ kaścana dēvadattō nāma prajārthaṁ tamasāsamīpē | kurvan makhaṁ gōbhilaśāpavācā...
stōtranidhi → dēvī nārāyaṇīyam → ēkādaśa daśakam (11) - brahmanārada saṁvādam śrīnāradaḥ padmajamēkadā:':'ha pitastvayā sr̥ṣṭamidaṁ jagatkim | kiṁ viṣṇunā...
stōtranidhi → dēvī nārāyaṇīyam → daśama daśakam (10) - śaktipradānam tatō vimānādajaviṣṇurudrā- -stvadgōpuradvāryavaruhya sadyaḥ | striyaḥ kr̥tā dēvi tavēcchayaiva...
stōtranidhi → dēvī nārāyaṇīyam → navama daśakam (9) - bhuvanēśvarīdarśanam ēkārṇavē:'smin jagati pralīnē daityau harirbrahmavadhōdyatau tau | jaghāna dēvi tvadanugrahēṇa...
stōtranidhi → dēvī nārāyaṇīyam → aṣṭama daśakam (8) - paramajñānōpadēśam athāha kr̥ṣṇaḥ śr̥ṇu cintayā:'laṁ gr̥hāśramastē na ca bandhakr̥tsyāt | bandhasya...
stōtranidhi → dēvī nārāyaṇīyam → saptama daśakam (7) - śukōtpattiḥ kr̥ṣṇasya tasyāraṇitaḥ śukākhya- -stava prasādādajaniṣṭa putraḥ | hr̥ṣṭō...
stōtranidhi → dēvī nārāyaṇīyam → ṣaṣṭha daśakam (6) - vyāsanāradasamāgamam tvadicchayā dēvi pulastyavācā parāśarādviṣṇupurāṇakartuḥ | munērharirlōkahitāya...
stōtranidhi → dēvī nārāyaṇīyam → pañcama daśakam (5) - sudyumnakathā jātā sutēlā manusaptamasya samprārthitō:'nēna munirvasiṣṭhaḥ | śambhōḥ kaṭākṣēṇa sutāṁ...
stōtranidhi → dēvī nārāyaṇīyam → caturtha daśakam (4) - madhukaiṭabhavadham tvaṁ tāmasī suptaramādhavāṅgajā śyāmā rucā mōhanatāmralōcanā | ēkārṇavē...
stōtranidhi → dēvī nārāyaṇīyam → tr̥tīya daśakam (3) - mahākālyavatāram jagatsu sarvēṣu purā vilīnē- -ṣvēkārṇavē śēṣatanau prasuptē | harau surārī...
stōtranidhi → dēvī nārāyaṇīyam → dvitīya daśakam (2) - hayagrīvakathā raṇēṣu daityēṣu hatēṣu dēvāḥ purā prahr̥ṣṭāḥ sahadātr̥śarvāḥ | yiyakṣavō...
stōtranidhi → dēvī nārāyaṇīyam → prathama daśakam (1) - dēvīmahimā yasminnidaṁ yata idaṁ yadidaṁ yadasmāt uttīrṇarūpamabhipaśyati yatsamastam | nō dr̥śyatē ca...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ ēkōnaviṁśadaśakam nārāyaṇīyaṁ ēkōnaviṁśadaśakam (19) - pracētr̥ṇāṁ caritam pr̥thōstu naptā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ aṣṭādaśadaśakam nārāyaṇīyaṁ aṣṭādaśadaśakam (18) - pr̥thucaritam jātasya dhruvakula ēva tuṅgakīrtē- raṅgasya...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ saptadaśadaśakam nārāyaṇīyaṁ saptadaśadaśakam (17) - dhruvacaritam uttānapādanr̥patērmanunandanasya jāyā babhūva...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ ṣōḍaśadaśakam nārāyaṇīyaṁ ṣōḍaśadaśakam (16) - naranārāyaṇāvatāraṁ tathā dakṣayāgaḥ dakṣō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ pañcadaśadaśakam nārāyaṇīyaṁ pañcadaśadaśakam (15) - kapilōpadēśam matiriha guṇasaktā bandhakr̥ttēṣvasaktā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ caturdaśadaśakam nārāyaṇīyaṁ caturdaśadaśakam (14) - kapilāvatāram samanusmr̥tatāvakāṅghriyugmaḥ sa manuḥ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyaṁ trayōdaśadaśakam nārāyaṇīyaṁ trayōdaśadaśakam (13) - hiraṇyākṣavadham hiraṇyākṣaṁ tāvadvarada...