Narayaneeyam Dasakam 14 – nārāyaṇīyaṁ caturdaśadaśakam


nārāyaṇīyaṁ caturdaśadaśakam (14) – kapilāvatāram

samanusmr̥tatāvakāṅghriyugmaḥ
sa manuḥ paṅkajasaṁbhavāṅgajanmā |
nijamantaramantarāyahīnaṁ
caritaṁ tē kathayansukhaṁ nināya || 14-1 ||

samayē khalu tatra kardamākhyō
druhiṇacchāyabhavastadīyavācā |
dhr̥tasargarasō nisargaramyaṁ
bhagavaṁstvāmayutaṁ samāḥ siṣēvē || 14-2 ||

garuḍōpari kālamēghakamraṁ
vilasatkēlisarōjapāṇipadmam |
hasitōllasitānanaṁ vibhō tvaṁ
vapurāviṣkuruṣē sma kardamāya || 14-3 ||

stuvatē pulakāvr̥tāya tasmai
manuputrīṁ dayitāṁ navāpi putrīḥ |
kapilaṁ ca sutaṁ svamēva paścāt
svagatiṁ cāpyanugr̥hya nirgatō:’bhūḥ || 14-4 ||

sa manuśśatarūpayā mahiṣyā
guṇavatyā sutayā ca dēvahūtyā |
bhavadīritanāradōpadiṣṭaḥ
samagātkardamamāgatipratīkṣam || 14-5 ||

manunōpahr̥tāṁ ca dēvahūtiṁ
taruṇīratnamavāpya kardamō:’sau |
bhavadarcananirvr̥tō:’pi tasyāṁ
dr̥ḍhaśuśrūṣaṇayā dadhau prasādam || 14-6 ||

sa punastvadupāsanaprabhāvā-
ddayitākāmakr̥tē kr̥tē vimānē |
vanitākulasaṅkulō navātmā
vyaharaddēvapathēṣu dēvahūtyā || 14-7 ||

śatavarṣamatha vyatītya sō:’yaṁ
nava kanyāḥ samavāpya dhanyarūpāḥ |
vanayānasamudyatō:’pi kāntā-
hitakr̥ttvajjananōtsukō nyavātsīt || 14-8 ||

nijabhartr̥girā bhavanniṣēvā-
niratāyāmatha dēva dēvahūtyām |
kapilastvamajāyathā janānāṁ
prathayiṣyanparamātmatattvavidyām || 14-9 ||

vanamēyuṣi kardamē prasannē
matasarvasvamupādiśañjananyai |
kapilātmaka vāyumandirēśa
tvaritaṁ tvaṁ paripāhi māṁ gadaughāt || 14-10 ||

iti caturdaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed