Narayaneeyam Dasakam 15 – nārāyaṇīyaṁ pañcadaśadaśakam


nārāyaṇīyaṁ pañcadaśadaśakam (15) – kapilōpadēśam

matiriha guṇasaktā bandhakr̥ttēṣvasaktā
tvamr̥takr̥duparundhē bhaktiyōgastu saktim |
mahadanugamalabhyā bhaktirēvātra sādhyā
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-1 ||

prakr̥timahadahaṅkārāśca mātrāśca bhūtā-
nyapi hr̥dapi daśākṣī pūruṣaḥ pañcaviṁśaḥ |
iti viditavibhāgō mucyatē:’sau prakr̥tyā
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-2 ||

prakr̥tigataguṇaughairnājyatē pūruṣō:’yaṁ
yadi tu sajati tasyāṁ tadguṇāstaṁ bhajēran |
madanubhajanatattvālōcanaiḥ sāpyapēyāt
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-3 ||

vimalamatirupāttairāsanādyairmadaṅgaṁ
garuḍasamadhirūḍhaṁ divyabhūṣāyudhāṅkam |
rucitulitatamālaṁ śīlayētānuvēlaṁ
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-4 ||

mama guṇagaṇalīlākarṇanaiḥ kīrtanādyaiḥ
mayi surasaridōghaprakhyacittānuvr̥ttiḥ |
bhavati paramabhaktiḥ sā hi mr̥tyōrvijētrī
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-5 ||

ahaha bahulahiṁsāsañcitārthaiḥ kuṭuṁbaṁ
pratidinamanupuṣṇan strījitō bālalālī |
viśati hi gr̥hasaktō yātanāṁ mayyabhaktaḥ
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-6 ||

yuvatijaṭharakhinnō jātabōdhō:’pyakāṇḍē
prasavagalitabōdhaḥ pīḍayōllaṅghya bālyam |
punarapi bata muhyatyēva tāruṇyakālē
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-7 ||

pitr̥suragaṇayājī dhārmikō yō gr̥hasthaḥ
sa ca nipatati kālē dakṣiṇādhvōpagāmī |
mayi nihitamakāmaṁ karma tūdakpathārthaṁ
kapilatanuriti tvaṁ dēvahūtyai nyagādīḥ || 15-8 ||

iti suviditavēdyāṁ dēva hē dēvahūtiṁ
kr̥tanutimanugr̥hya tvaṁ gatō yōgisaṅghaiḥ |
vimalamatirathā:’sau bhaktiyōgēna muktā
tvamapi janahitārthaṁ vartasē prāgudīcyām || 15-9 ||

parama kimu bahūktyā tvatpadāṁbhōjabhaktiṁ
sakalabhayavinētrīṁ sarvakāmōpanētrīm |
vadasi khalu dr̥ḍhaṁ tvaṁ tadvidhūyāmayānmē
gurupavanapurēśa tvayyupādhatsva bhaktim || 15-10 ||

iti pañcadaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed