Narayaneeyam Dasakam 13 – nārāyaṇīyaṁ trayōdaśadaśakam


nārāyaṇīyaṁ trayōdaśadaśakam (13) – hiraṇyākṣavadham

hiraṇyākṣaṁ tāvadvarada bhavadanvēṣaṇaparaṁ
carantaṁ sāṁvartē payasi nijajaṅghāparimitē |
bhavadbhaktō gatvā kapaṭapaṭudhīrnāradamuniḥ
śanairūcē nandan danujamapi nindaṁstava balam || 13-1 ||

sa māyāvī viṣṇurharati bhavadīyāṁ vasumatīṁ
prabhō kaṣṭaṁ kaṣṭaṁ kimidamiti tēnābhigaditaḥ |
nadan kvāsau kvāsāviti sa muninā darśitapathō
bhavantaṁ samprāpaddharaṇidharamudyantamudakāt || 13-2 ||

ahō āraṇyō:’yaṁ mr̥ga iti hasantaṁ bahutarai-
rduruktairvidhyantaṁ ditisutamavajñāya bhagavan |
mahīṁ dr̥ṣṭvā daṁṣṭrāśirasi cakitāṁ svēna mahasā
payōdhāvādhāya prasabhamudayuṅkthā mr̥dhavidhau || 13-3 ||

gadāpāṇau daityē tvamapi hi gr̥hītōnnatagadō
niyuddhēna krīḍanghaṭaghaṭaravōdghuṣṭaviyatā |
raṇālōkautsukyānmilati surasaṅghē drutamamuṁ
nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣē || 13-4 ||

gadōnmardē tasmiṁstava khalu gadāyāṁ ditibhuvō
gadāghātādbhūmau jhaṭiti patitāyāmahaha bhōḥ |
mr̥dusmērāsyastvaṁ danujakulanirmūlanacaṇaṁ
mahācakraṁ smr̥tvā karabhuvi dadhānō ruruciṣē || 13-5 ||

tataḥ śūlaṁ kālapratimaruṣi daityē visr̥jati
tvayi chindatyēnat karakalitacakrapraharaṇāt |
samāruṣṭō muṣṭyā sa khalu vitudaṁstvāṁ samatanōt
galanmāyē māyāstvayi kila jaganmōhanakarīḥ || 13-6 ||

bhavaccakrajyōtiṣkaṇalavanipātēna vidhutē
tatō māyācakrē vitataghanarōṣāndhamanasam |
gariṣṭhābhirmuṣṭiprahr̥tibhirabhighnantamasuraṁ
svapādāṅguṣṭhēna śravaṇapadamūlē niravadhīḥ || 13-7 ||
[** karāgrēnnasvēna **]

mahākāyassō:’yaṁ tava karasarōjapramathitō
galadraktō vaktrādapatadr̥ṣibhiḥ ślāghitahatiḥ |
tadā tvāmuddāmapramadabharavidyōtihr̥dayā
munīndrāssāndrābhiḥ stutibhiranuvannadhvaratanum || 13-8 ||

[** tvayicchandō **]
tvaci cchandō rōmasvapi kuśagaṇaścakṣuṣi ghr̥taṁ
caturhōtārō:’ṅghrau srugapi vadanē cōdara iḍā |
grahā jihvāyāṁ tē parapuruṣa karṇē ca camasā
vibhō sōmō vīryaṁ varada galadēśē:’pyupasadaḥ || 13-9 ||

munīndrairityādistavanamukharairmōditamanā
mahīyasyā mūrtyā vimalatarakīrtyā ca vilasan |
svadhiṣṇyaṁ samprāptaḥ sukharasavihārī madhuripō
nirundhyā rōgaṁ mē sakalamapi vātālayapatē || 13-10 ||

iti trayōdaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed