yudhiṣṭhira uvāca | namastē paramēśāni brahmarūpē sanātani | surāsurajagadvandyē kāmēśvari namō:'stu tē || 1 || na tē prabhāvaṁ jānanti brahmādyāstridaśēśvarāḥ |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī daṇḍakam jayati nijasudhāmbhaḥ sambhavā vāgbhavaśrīḥ atha sarasa samudyat kāmatattvānubhāvā | tadanu...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī stavaḥ ( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>) yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī...
stōtranidhi → śrī lalitā stōtrāṇi → śrī rājñī stōtram viśvēśvarī nikhiladēvamaharṣipūjyā siṁhāsanā trinayanā bhujagōpavītā | śaṅkhāmbujāsya:'mr̥takumbhaka...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā kavacam sanatkumāra uvāca | atha tē kavacaṁ dēvyā vakṣyē navaratātmakam | yēna dēvāsuranarajayī syātsādhakaḥ sadā ||...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī cūrṇikā śrīmatkamalāpura kanakadharādhara vara nirupama parama pāvana manōhara prāntē, sarasijabhavōpama...
stōtranidhi → dēvī stōtrāṇi → nityā dēvyaḥ dhyāna ślōkāḥ kāmēśvarī - dēvīṁ dhyāyējjagaddhātrīṁ japākusumasannibhāṁ bālabhānupratīkāśāṁ...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī mantramātr̥kā stavaḥ kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ pūrṇāṁ pūrṇatarāṁ...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī ṣōḍaśī naumi hrīñjapamātratuṣṭahr̥dayāṁ śrīcakrarājālayāṁ...
stōtranidhi → śrī lalitā stōtrāṇi → saubhāgyāṣṭōttaraśatanāma stōtram niśamyaitajjāmadagnyō māhātmyaṁ sarvatō:'dhikam | stōtrasya bhūyaḥ papraccha dattātrēyaṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā stōtram (brahmādi kr̥tam) brahmādyā ūcuḥ | namō namastē jagadēkanāthē namō namaḥ śrītripurābhidhānē | namō namō...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram - 4 (paramācārya kr̥tam) maṅgalacaraṇē maṅgalavadanē maṅgaladāyini kāmākṣi | guruguhajanani kuru...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram - 3 (brahma kr̥tam) brahmōvāca | jaya dēvi jaganmātarjaya tripurasundari | jaya śrīnāthasahajē jaya...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣī stōtram - 2 kāñcīnūpuraratnakaṅkaṇa lasatkēyūrahārōjjvalāṁ kāśmīrāruṇakañcukāñcitakucāṁ...
stōtranidhi → śrī lalitā stōtrāṇi → saubhāgyāṣṭōttaraśatanāmāvalī ōṁ kāmēśvaryai namaḥ | ōṁ kāmaśaktyai namaḥ | ōṁ kāmasaubhāgyadāyinyai namaḥ | ōṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitāṣṭōttaraśatanāmāvalī - 2 ōṁ śivāyai namaḥ | ōṁ bhavānyai namaḥ | ōṁ kalyāṇyai namaḥ | ōṁ gauryai namaḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mahātripurasundarī hr̥dayam vandē sindūravarṇābhaṁ vāmōrunyastavallabham | ikṣuvāridhimadhyasthamibharājamukhaṁ mahaḥ ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī prātaḥ smaraṇam prātarnamāmi jagatāṁ jananyāścaraṇāmbujam | śrīmattripurasundaryā vanditāyā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mahātripurasundarī ṣaṭkam manōjñamaṇikuṇḍalāṁ mahitacakrarājālayāṁ manō:'mbujavihāriṇīṁ paraśivasya...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī pañcaratna stōtram nīlālakāṁ śaśimukhīṁ navapallavōṣṭhīṁ cāmpēyapuṣpasuṣamōjjvaladivyanāsām |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī vēdapāda stavaḥ vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā | yathāmati matiṁ dēvastannō dantiḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī mānasapūjā stōtram mama na bhajanaśaktiḥ pādayōstē na bhakti- -rna ca viṣayaviraktirdhyānayōgē na saktiḥ |...
stōtranidhi → śrī lalitā stōtrāṇi → dēvī vaibhavāścaryāṣṭōttaraśatanāma stōtram asya śrī dēvīvaibhavāścaryāṣṭōttaraśatadivyanāma stōtramahāmantrasya...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī stōtram 2 śvētapadmāsanārūḍhāṁ śuddhasphaṭikasannibhām | vandē vāgdēvatāṁ dhyātvā dēvīṁ...
Posts navigation