stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭasaptatitamadaśakam nārāyaṇīyaṁ aṣṭasaptatitamadaśakam (78) - dvārakāvāsaḥ tathā rukmaṇīsandēśaprāptiḥ |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptasaptatitamadaśakam nārāyaṇīyaṁ saptasaptatitamadaśakam (77) - jarāsandhādibhiḥ saha yuddham | sairandhryāstadanu ciraṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṭsaptatitamadaśakam nārāyaṇīyaṁ ṣaṭsaptatitamadaśakam (76) - uddhavadautyam | gatvā sāndīpanimatha...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcasaptatitamadaśakam nārāyaṇīyaṁ pañcasaptatitamadaśakam (75) - kaṁsavadham prātaḥ santrastabhōjakṣitipativacasā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catuḥsaptatitamadaśakam nārāyaṇīyaṁ catuḥsaptatitamadaśakam (74) - bhagavataḥ mathurāpurīpravēśam samprāptō mathurāṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam trisaptatitamadaśakam nārāyaṇīyaṁ trisaptatitamadaśakam (73) - śrīkr̥ṣṇasya mathurāyātrā | niśamayya tavātha...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dvisaptatitamadaśakam nārāyaṇīyaṁ dvisaptatitamadaśakam (72) - akrūragōkulayātrā kaṁsō:'tha nāradagirā vrajavāsinaṁ tvā-...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkasaptatitamadaśakam nārāyaṇīyaṁ ēkasaptatitamadaśakam (71) - kēśī tathā vyōmāsuravadham yatnēṣu sarvēṣvapi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptatitamadaśakam nārāyaṇīyaṁ saptatitamadaśakam (70) - sudarśanaśāpamōkṣaṁ tathā śaṅkhacūḍa-ariṣṭavadham | iti...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkōnasaptatitamadaśakam nārāyaṇīyaṁ ēkōnasaptatitamadaśakam (69) - rāsakrīḍā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭaṣaṣṭitamadaśakam nārāyaṇīyaṁ aṣṭaṣaṣṭitamadaśakam (68) - gōpikānāṁ āhlādaprakaṭanam tava...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptaṣaṣṭitamadaśakam nārāyaṇīyaṁ saptaṣaṣṭitamadaśakam (67) - śrīkr̥ṣṇatirōdhānaṁ tathā punaḥ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṭṣaṣṭitamadaśakam nārāyaṇīyaṁ ṣaṭṣaṣṭitamadaśakam (66) - gōpījanāhlādanam | upayātānāṁ sudr̥śāṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcaṣaṣṭitamadaśakam nārāyaṇīyaṁ pañcaṣaṣṭitamadaśakam (65) - gōpikānāṁ bhagavatsāmīpyaprāptiḥ |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catuḥṣaṣṭitamadaśakam nārāyaṇīyaṁ catuḥṣaṣṭitamadaśakam (64) - gōvindapaṭṭābhiṣēkam | ālōkya...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam triṣaṣṭitamadaśakam nārāyaṇīyaṁ triṣaṣṭitamadaśakam (63) - gōvardhanōddhāraṇam dadr̥śirē kila...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dviṣaṣṭitamadaśakam nārāyaṇīyaṁ dviṣaṣṭitamadaśakam (62) - indrayajñanirōdhanaṁ tathā gōvardhanayāgam |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkaṣaṣṭitamadaśakam nārāyaṇīyaṁ ēkaṣaṣṭitamadaśakam (61) - viprapatnyanugraham tataśca vr̥ndāvanatō:'tidūratō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam śatatamadaśakam nārāyaṇīyaṁ śatatamadaśakam (100) - bhagavataḥ kēśādipādavarṇanam | agrē paśyāmi tējō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam navanavatitamadaśakam nārāyaṇīyaṁ navanavatitamadaśakam (99) - vēdamantramūlātmakā viṣṇustutiḥ | viṣṇōrvīryāṇi kō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭanavatitamadaśakam nārāyaṇīyaṁ aṣṭanavatitamadaśakam (98) - niṣkalabrahmōpāsanam | yasminnētadvibhātaṁ yata...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptanavatitamadaśakam nārāyaṇīyaṁ saptanavatitamadaśakam (97) - uttamabhaktiprārthanā tathā mārkaṇḍēya kathā |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṇṇavatitamadaśakam nārāyaṇīyaṁ ṣaṇṇavatitamadaśakam (96) - bhagavadvibhūtayaḥ tathā jñānakarmabhaktiyōgāḥ |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcanavatitamadaśakam nārāyaṇīyaṁ pañcanavatitamadaśakam (95) - dhyānayōgaḥ - mōkṣaprāptimārgaḥ ādau...