Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ śatatamadaśakam (100) – bhagavataḥ kēśādipādavarṇanam |
agrē paśyāmi tējō nibiḍatarakalāyāvalīlōbhanīyaṁ
pīyūṣāplāvitō:’haṁ tadanu tadudarē divyakaiśōravēṣam |
tāruṇyāraṁbharamyaṁ paramasukharasāsvādarōmāñcitāṅgai-
rāvītaṁ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca || 100-1 ||
nīlābhaṁ kuñcitāgraṁ ghanamamalataraṁ saṁyataṁ cārubhaṅgyā
ratnōttaṁsābhirāmaṁ valayitamudayaccandrakaiḥ piñchajālaiḥ |
mandārasraṅnivītaṁ tava pr̥thukabarībhāramālōkayē:’haṁ
snigdhaśvētōrdhvapuṇḍrāmapi ca sulalitāṁ phālabālēnduvīthīm || 100-2 ||
hr̥dyaṁ pūrṇānukampārṇavamr̥dulaharīcañcalabhrūvilāsai-
rānīlasnigdhapakṣmāvaliparilasitaṁ nētrayugmaṁ vibhō tē |
sāndracchāyaṁ viśālāruṇakamaladalākāramāmugdhatāraṁ
kāruṇyālōkalīlāśiśiritabhuvanaṁ kṣipyatāṁ mayyanāthē || 100-3 ||
uttuṅgōllāsināsaṁ harimaṇimukuraprōllasadgaṇḍapālī-
vyālōlatkarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram |
unmīladdantapaṅktisphuradaruṇataracchāyabiṁbādharāntaḥ-
prītiprasyandimandasmitamadhurataraṁ vaktramudbhāsatāṁ mē || 100-4 ||
bāhudvandvēna ratnōjjvalavalayabhr̥tā śōṇapāṇipravālē-
nōpāttāṁ vēṇunālīṁ prasr̥tanakhamayūkhāṅgulīsaṅgaśārām |
kr̥tvā vaktrāravindrē sumadhuravikasadrāgamudbhāvyamānaiḥ
śabdabrahmāmr̥taistvaṁ śiśiritabhuvanaissiñca mē karṇavīthīm || 100-5 ||
utsarpatkaustubhaśrītatibhiraruṇitaṁ kōmalaṁ kaṇṭhadēśaṁ
vakṣaḥ śrīvatsaramyaṁ taralatarasamuddīprahārapratānam |
nānāvarṇaprasūnāvalikisalayinīṁ vanyamālāṁ vilōla-
llōlaṁbāṁ laṁbamānāmurasi tava tathā bhāvayē ratnamālām || 100-6 ||
aṅgē pañcāṅgarāgairatiśayavikasatsaurabhākr̥ṣṭalōkaṁ
līnānēkatrilōkīvitatimapi kr̥śāṁ bibhrataṁ madhyavallīm |
śakrāśmanyastataptōjvalakanakanibhaṁ pītacēlaṁ dadhānaṁ
dhyāyāmō dīptaraśmisphuṭamaṇiraśanākiṅkiṇīmaṇḍitaṁ tvām || 100-7 ||
ūrū cārū tavōrū ghanamasr̥ṇarucau cittacōrau ramāyāḥ
viśvakṣōbhaṁ viśaṅkya dhruvamaniśamubhau pītacēlāvr̥tāṅgau |
ānamrāṇāṁ purastānnyasanadhr̥tasamastārthapālīsamudga-
cchāyaṁ jānudvayaṁ ca kramapr̥thulamanōjñē ca jaṅghē niṣēvē || 100-8 ||
mañjīraṁ mañjunādairiva padabhajanaṁ śrēya ityālapantaṁ
pādāgraṁ bhrāntimajjatpraṇatajanamanōmandarōddhārakūrmam |
uttuṅgātāmrarājannakharahimakarajyōtsnayā cā:’śritānāṁ
santāpadhvāntahantrīṁ tatimanukalayē maṅgalāmaṅgulīnām || 100-9 ||
yōgīndrāṇāṁ tvadaṅgēṣvadhikasumadhuraṁ muktibhājāṁ nivāsō
bhaktānāṁ kāmavarṣadyutarukisalayaṁ nātha tē pādamūlam |
nityaṁ cittasthitaṁ mē pavanapurapatē kr̥ṣṇa kāruṇyasindhō
hr̥tvā niḥśēṣatāpānpradiśatu paramānandasandōhalakṣmīm || 100-10 ||
ajñātvā tē mahattvaṁ yadiha nigaditaṁ viśvanātha kṣamēthāḥ
stōtraṁ caitatsahasrōttaramadhikataraṁ tvatprasādāya bhūyāt |
dvēdhā nārāyaṇīyaṁ śrutiṣu ca januṣā stutyatāvarṇanēna
sphītaṁ līlāvatārairidamiha kurutāmāyurārōgyasaukhyam || 100-11 ||
iti mēlpattūr śrīnārāyaṇabhaṭṭatirivaryaviracitaṁ nārāyaṇīyaṁ stōtraṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.