Narayaneeyam Dasakam 100 – nārāyaṇīyaṁ śatatamadaśakam


nārāyaṇīyaṁ śatatamadaśakam (100) – bhagavataḥ kēśādipādavarṇanam |

agrē paśyāmi tējō nibiḍatarakalāyāvalīlōbhanīyaṁ
pīyūṣāplāvitō:’haṁ tadanu tadudarē divyakaiśōravēṣam |
tāruṇyāraṁbharamyaṁ paramasukharasāsvādarōmāñcitāṅgai-
rāvītaṁ nāradādyaivilasadupaniṣatsundarīmaṇḍalaiśca || 100-1 ||

nīlābhaṁ kuñcitāgraṁ ghanamamalataraṁ saṁyataṁ cārubhaṅgyā
ratnōttaṁsābhirāmaṁ valayitamudayaccandrakaiḥ piñchajālaiḥ |
mandārasraṅnivītaṁ tava pr̥thukabarībhāramālōkayē:’haṁ
snigdhaśvētōrdhvapuṇḍrāmapi ca sulalitāṁ phālabālēnduvīthīm || 100-2 ||

hr̥dyaṁ pūrṇānukampārṇavamr̥dulaharīcañcalabhrūvilāsai-
rānīlasnigdhapakṣmāvaliparilasitaṁ nētrayugmaṁ vibhō tē |
sāndracchāyaṁ viśālāruṇakamaladalākāramāmugdhatāraṁ
kāruṇyālōkalīlāśiśiritabhuvanaṁ kṣipyatāṁ mayyanāthē || 100-3 ||

uttuṅgōllāsināsaṁ harimaṇimukuraprōllasadgaṇḍapālī-
vyālōlatkarṇapāśāñcitamakaramaṇīkuṇḍaladvandvadīpram |
unmīladdantapaṅktisphuradaruṇataracchāyabiṁbādharāntaḥ-
prītiprasyandimandasmitamadhurataraṁ vaktramudbhāsatāṁ mē || 100-4 ||

bāhudvandvēna ratnōjjvalavalayabhr̥tā śōṇapāṇipravālē-
nōpāttāṁ vēṇunālīṁ prasr̥tanakhamayūkhāṅgulīsaṅgaśārām |
kr̥tvā vaktrāravindrē sumadhuravikasadrāgamudbhāvyamānaiḥ
śabdabrahmāmr̥taistvaṁ śiśiritabhuvanaissiñca mē karṇavīthīm || 100-5 ||

utsarpatkaustubhaśrītatibhiraruṇitaṁ kōmalaṁ kaṇṭhadēśaṁ
vakṣaḥ śrīvatsaramyaṁ taralatarasamuddīprahārapratānam |
nānāvarṇaprasūnāvalikisalayinīṁ vanyamālāṁ vilōla-
llōlaṁbāṁ laṁbamānāmurasi tava tathā bhāvayē ratnamālām || 100-6 ||

aṅgē pañcāṅgarāgairatiśayavikasatsaurabhākr̥ṣṭalōkaṁ
līnānēkatrilōkīvitatimapi kr̥śāṁ bibhrataṁ madhyavallīm |
śakrāśmanyastataptōjvalakanakanibhaṁ pītacēlaṁ dadhānaṁ
dhyāyāmō dīptaraśmisphuṭamaṇiraśanākiṅkiṇīmaṇḍitaṁ tvām || 100-7 ||

ūrū cārū tavōrū ghanamasr̥ṇarucau cittacōrau ramāyāḥ
viśvakṣōbhaṁ viśaṅkya dhruvamaniśamubhau pītacēlāvr̥tāṅgau |
ānamrāṇāṁ purastānnyasanadhr̥tasamastārthapālīsamudga-
cchāyaṁ jānudvayaṁ ca kramapr̥thulamanōjñē ca jaṅghē niṣēvē || 100-8 ||

mañjīraṁ mañjunādairiva padabhajanaṁ śrēya ityālapantaṁ
pādāgraṁ bhrāntimajjatpraṇatajanamanōmandarōddhārakūrmam |
uttuṅgātāmrarājannakharahimakarajyōtsnayā cā:’śritānāṁ
santāpadhvāntahantrīṁ tatimanukalayē maṅgalāmaṅgulīnām || 100-9 ||

yōgīndrāṇāṁ tvadaṅgēṣvadhikasumadhuraṁ muktibhājāṁ nivāsō
bhaktānāṁ kāmavarṣadyutarukisalayaṁ nātha tē pādamūlam |
nityaṁ cittasthitaṁ mē pavanapurapatē kr̥ṣṇa kāruṇyasindhō
hr̥tvā niḥśēṣatāpānpradiśatu paramānandasandōhalakṣmīm || 100-10 ||

ajñātvā tē mahattvaṁ yadiha nigaditaṁ viśvanātha kṣamēthāḥ
stōtraṁ caitatsahasrōttaramadhikataraṁ tvatprasādāya bhūyāt |
dvēdhā nārāyaṇīyaṁ śrutiṣu ca januṣā stutyatāvarṇanēna
sphītaṁ līlāvatārairidamiha kurutāmāyurārōgyasaukhyam || 100-11 ||

iti mēlpattūr śrīnārāyaṇabhaṭṭatirivaryaviracitaṁ nārāyaṇīyaṁ stōtraṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed