Narayaneeyam Dasakam 61 – nārāyaṇīyaṁ ēkaṣaṣṭitamadaśakam


nārāyaṇīyaṁ ēkaṣaṣṭitamadaśakam (61) – viprapatnyanugraham

tataśca vr̥ndāvanatō:’tidūratō
vanaṁ gatastvaṁ khalu gōpagōkulaiḥ |
hr̥dantarē bhaktataradvijāṅganā-
kadaṁbakānugrahaṇāgrahaṁ vahan || 61-1 ||

tatō nirīkṣyāśaraṇē vanāntarē
kiśōralōkaṁ kṣudhitaṁ tr̥ṣākulam |
adūratō yajñaparān dvijānprati
vyasarjayō dīdiviyācanāya tān || 61-2 ||

gatēṣvathō tēṣvabhidhāya tē:’bhidhāṁ
kumārakēṣvōdanayāciṣu prabhō |
śrutisthirā apyabhininyuraśrutiṁ
na kiñcidūcuśca mahīsurōttamāḥ || 61-3 ||

anādarātkhinnadhiyō hi bālakāḥ
samāyayuryuktamidaṁ hi yajvasu |
cirādabhaktāḥ khalu tē mahīsurāḥ
kathaṁ hi bhaktaṁ tvayi taiḥ samarpyatē || 61-4 ||

nivēdayadhvaṁ gr̥hiṇījanāya māṁ
diśēyurannaṁ karuṇākulā imāḥ |
iti smitārdraṁ bhavatēritā gatā-
stē dārakā dārajanaṁ yayācirē || 61-5 ||

gr̥hītanāmni tvayi saṁbhramākulā-
ścaturvidhaṁ bhōjyarasaṁ pragr̥hya tāḥ |
ciraṁ dhr̥tatvatpravilōkanāgrahāḥ
svakairniruddhā api tūrṇamāyayuḥ || 61-6 ||

vilōlapiñchaṁ cikurē kapōlayōḥ samullasatkuṇḍalamārdramīkṣitē |
nidhāya bāhuṁ suhr̥daṁsasīmani
sthitaṁ bhavantaṁ samalōkayanta tāḥ || 61-7 ||

tadā ca kācittvadupāgamōdyatā
gr̥hītahastā dayitēna yajvanā |
tadaiva sañcintya bhavantamañjasā
vivēśa kaivalyamahō kr̥tinyasau || 61-8 ||

ādāya bhōjyānyanugr̥hya tāḥ puna-
stvadaṅgasaṅgaspr̥hayōjjhatīrgr̥ham |
vilōkya yajñāya visarjayannimā-
ścakartha bhartr̥napi tāsvagarhaṇān || 61-9 ||

nirūpya dōṣaṁ nijamaṅganājanē
vilōkya bhaktiṁ ca punarvicāribhiḥ |
prabuddhatattvaistvamabhiṣṭutō dvijai-
rmarutpurādhīśa nirundhi mē gadān || 61-10 ||

iti ēkaṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed