Narayaneeyam Dasakam 62 – nārāyaṇīyaṁ dviṣaṣṭitamadaśakam


nārāyaṇīyaṁ dviṣaṣṭitamadaśakam (62) – indrayajñanirōdhanaṁ tathā gōvardhanayāgam |

kadācidgōpālān vihitamakhasaṁbhāravibhavān
nirīkṣya tvaṁ śaurē maghavamadamudhvaṁsitumanāḥ |
vijānannapyētān vinayamr̥du nandādipaśupā-
napr̥cchaḥ kō vāyaṁ janaka bhavatāmudyama iti || 62-1 ||

babhāṣē nandastvāṁ suta nanu vidhēyō maghavatō
makhō varṣē varṣē sukhayati sa varṣēṇa pr̥thivīm |
nr̥ṇāṁ varṣāyattaṁ nikhilamupajīvyaṁ mahitalē
viśēṣādasmākaṁ tr̥ṇasalilajīvā hi paśavaḥ || 62-2 ||

iti śrutvā vācaṁ piturayi bhavānāha sarasaṁ
dhigētannō satyaṁ maghavajanitā vr̥ṣṭiriti yat |
adr̥ṣṭaṁ jīvānāṁ sr̥jati khalu vr̥ṣṭiṁ samucitāṁ
mahāraṇyē vr̥kṣāḥ kimiva balimindrāya dadatē || 62-3 ||

idaṁ tāvatsatyaṁ yadiha paśavō naḥ kuladhanaṁ
tadājīvyāyāsau baliracalabhartrē samucitaḥ |
surēbhyō:’pyutkr̥ṣṭā nanu dharaṇidēvāḥ kṣititalē
tatastē:’pyārādhyā iti jagaditha tvaṁ nijajanān || 62-4 ||

bhavadvācaṁ śrutvā bahumatiyutāstē:’pi paśupāḥ
dvijēndrānarcantō balimadaduruccaiḥ kṣitibhr̥tē |
vyadhuḥ prādakṣiṇyaṁ subhr̥śamanamannādarayutā-
stvamādaḥ śailātmā balimakhilamābhīrapurataḥ || 62-5 ||

avōcaścaivaṁ tānkimiha vitathaṁ mē nigaditaṁ
girīndrō nanvēṣa svabalimupabhuṅktē svavapuṣā |
ayaṁ gōtrō gōtradviṣi ca kupitē rakṣitumalaṁ
samastānityuktā jahr̥ṣurakhilā gōkulajuṣaḥ || 62-6 ||

pariprītā yātāḥ khalu bhavadupētā vrajajuṣō
vrajaṁ yāvattāvannijamakhavibhaṅgaṁ niśamayan |
bhavantaṁ jānannapyadhikarajasā:’:’krāntahr̥dayō
na sēhē dēvēndrastvaduparacitātmōnnatirapi || 62-7 ||

manuṣyatvaṁ yātō madhubhidapi dēvēṣvavinayaṁ
vidhattē cēnnaṣṭastridaśasadasāṁ kō:’pi mahimā |
tataśca dhvaṁsiṣyē paśupahatakasya śriyamiti
pravr̥ttastvāṁ jētuṁ sa kila maghavā durmadanidhiḥ || 62-8 ||

tvadāvāsaṁ hantuṁ pralayajaladānaṁbarabhuvi
prahiṇvan bibhrāṇaḥ kuliśamayamabhrēbhagamanaḥ |
pratasthē:’nyairantardahanamarudādyairvihasitō
bhavanmāyā naiva tribhuvanapatē mōhayati kam || 62-9 ||

surēndraḥ kruddhaścēdvijakaruṇayā śailakr̥payā-
pyanātaṅkō:’smākaṁ niyata iti viśvāsya paśupān |
ahō kiṁ nāyātō giribhiditi sañcintya nivasan
marudgēhādhīśa praṇuda muravairin mama gadān || 62-10 ||

iti dviṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed