Narayaneeyam Dasakam 63 – nārāyaṇīyaṁ triṣaṣṭitamadaśakam


nārāyaṇīyaṁ triṣaṣṭitamadaśakam (63) – gōvardhanōddhāraṇam

dadr̥śirē kila tatkṣaṇamakṣata-
stanitajr̥ṁbhitakampitadiktaṭāḥ |
suṣamayā bhavadaṅgatulāṁ gatā
vrajapadōpari vāridharāstvayā || 63-1 ||

vipulakarakamiśraistōyadhārānipātai-
rdiśi diśi paśupānāṁ maṇḍalē daṇḍyamānē |
kupitaharikr̥tānnaḥ pāhi pāhīti tēṣāṁ
vacanamajita śruṇvanmā bibhītētyabhāṇīḥ || 63-2 ||

kula iha khalu gōtrō daivataṁ gōtraśatrō-
rvihatimiha sa rundhyātkō nuḥ vaḥ saṁśāyō:’smin |
iti sahasitavādī dēva gōvardhanādriṁ
tvaritamudamumūlō mūlatō bāladōrbhyām || 63-3 ||

tadanu girivarasya prōddhr̥tasyāsya tāvat
sikatilamr̥dudēśē dūratō vāritāpē |
parikaraparimiśrāndhēnugōpānadhastā-
dupanidadhadadhatthā hastapadmēna śailam || 63-4 ||

bhavati vidhr̥taśailē bālikābhirvayasyai-
rapi vihitavilāsaṁ kēlilāpādilōlē |
savidhamilitadhēnūrēkahastēna kaṇḍū-
yati sati paśupālāstōṣamaiṣanta sarvē || 63-5 ||

atimahān girirēṣa tu vāmakē
karasarōruhi tē dharatē ciram | [**taṁ dharatē**]
kimidamadbhutamadribalaṁ nviti
tvadavalōkibhirākathi gōpakaiḥ || 63-6 ||

ahaha dhārṣṭyamamuṣya vaṭōrgiriṁ
vyathitabāhurasāvavarōpayēt |
iti haristvayi baddhavigarhaṇō
divasasaptakamugramavarṣayat || 63-7 ||

acalati tvayi dēva padātpadaṁ
galitasarvajalē ca ghanōtkarē |
apahr̥tē marutā marutāṁ pati-
stvadabhiśaṅkitadhīḥ samupādravat || 63-8 ||

śamamupēyuṣi varṣabharē tadā
paśupadhēnukulē ca vinirgatē |
bhuvi vibhō samupāhitabhūdharaḥ
pramuditaiḥ paśupaiḥ parirēbhiṣē || 63-9 ||

dharaṇimēva purā dhr̥tavānasi
kṣitidharōddharaṇē tava kaḥ śramaḥ |
iti nutastridaśaiḥ kamalāpatē
gurupurālaya pālaya māṁ gadāt || 63-10 ||

iti triṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed