Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catuḥṣaṣṭitamadaśakam (64) – gōvindapaṭṭābhiṣēkam |
ālōkya śailōddharaṇādirūpaṁ
prabhāvamuccaistava gōpalōkāḥ |
viśvēśvaraṁ tvāmabhimatya viśvē
nandaṁ bhavajjātakamanvapr̥cchan || 64-1 ||
gargōditō nirgaditō nijāya
vargāya tātēna tava prabhāvaḥ |
pūrvādhikastvayyanurāga ēṣā-
maidhiṣṭa tāvadbahumānabhāraḥ || 64-2 ||
tatō:’vamānōditatattvabōdhaḥ
surādhirājaḥ saha divyagavyā |
upētya tuṣṭāva sa naṣṭagarvaḥ
spr̥ṣṭvā padābjaṁ maṇimaulinā tē || 64-3 ||
snēhasnutaistvāṁ surabhiḥ payōbhi-
rgōvindanāmāṅkitamabhyaṣiñcat |
airāvatōpāhr̥tadivyagaṅgā-
pāthōbhirindrō:’pi ca jātaharṣaḥ || 64-4 ||
jagattrayēśē tvayi gōkulēśē
tathā:’bhiṣiktē sati gōpavāṭaḥ |
nākē:’pi vaikuṇṭhapadē:’pyalabhyāṁ
śriyaṁ prapēdē bhavataḥ prabhāvāt || 64-5 ||
kadācidantaryamunaṁ prabhātē
snāyan pitā vāruṇapūruṣēṇa |
nītastamānētumagāḥ purīṁ tvaṁ
tāṁ vāruṇīṁ kāraṇamartyarūpaḥ || 64-6 ||
sasaṁbhramaṁ tēna jalādhipēna
prapūjitastvaṁ pratigr̥hya tātam |
upāgatastatkṣaṇamātmagēhaṁ
pitā:’vadattaccaritaṁ nijēbhyaḥ || 64-7 ||
hariṁ viniścitya bhavantamētān
bhavatpadālōkanabaddhatr̥ṣṇān |
nirīkṣya viṣṇō paramaṁ padaṁ ta-
ddurāpamanyaistvamadīdr̥śastān || 64-8 ||
sphuratparānandarasapravāha-
prapūrṇakaivalyamahāpayōdhau |
ciraṁ nimagnāḥ khalu gōpasaṅghā-
stvayaiva bhūman punaruddhr̥tāstē || 64-9 ||
karabadaravadēvaṁ dēva kutrāvatārē
parapadamanavāpyaṁ darśitaṁ bhaktibhājām | [** nijapadamanavāpyaṁ **]
tadiha paśuparūpī tvaṁ hi sākṣātparātmā
pavanapuranivāsin pāhi māmāmayēbhyaḥ || 64-10 ||
iti catuḥṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.