Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcaṣaṣṭitamadaśakam (65) – gōpikānāṁ bhagavatsāmīpyaprāptiḥ |
gōpījanāya kathitaṁ niyamāvasānē
mārōtsavaṁ tvamatha sādhayituṁ pravr̥ttaḥ |
sāndrēṇa cāndramahasā śiśirīkr̥tāśē
prāpūrayō muralikāṁ yamunāvanāntē || 65-1 ||
sammūrchanābhiruditasvaramaṇḍalābhiḥ
sammūrchayantamakhilaṁ bhuvanāntarālam |
tvadvēṇunādamupakarṇya vibhō taruṇya-
stattādr̥śaṁ kamapi cittavimōhamāpuḥ || 65-2 ||
tā gēhakr̥tyaniratāstanayaprasaktāḥ
kāntōpasēvanaparāśca sarōruhākṣyaḥ |
sarvaṁ visr̥jya muralīravamōhitāstē
kāntāradēśamayi kāntatanō samētāḥ || 65-3 ||
kāścinnijāṅgaparibhūṣaṇamādadhānā
vēṇupraṇādamupakarṇya kr̥tārdhabhūṣāḥ |
tvāmāgatā nanu tathaiva vibhūṣitābhya-
stā ēva saṁrurucirē tava lōcanāya || 65-4 ||
hāraṁ nitaṁbabhuvi kācana dhārayantī
kāñcīṁ ca kaṇṭhabhuvi dēva samāgatā tvām |
hāritvamātmajaghanasya mukunda tubhyaṁ
vyaktaṁ babhāṣa iva mugdhamukhī viśēṣāt || 65-5 ||
kācitkucē punarasajjitakañculīkā
vyāmōhataḥ paravadhūbhiralakṣyamāṇā |
tvāmāyayau nirupamapraṇayātibhāra-
rājyābhiṣēkavidhayē kalaśīdharēva || 65-6 ||
kāścidgr̥hātkila nirētumapārayantya-
stvāmēva dēva hr̥dayē sudr̥ḍhaṁ vibhāvya |
dēhaṁ vidhūya paracitsukharūpamēkaṁ
tvāmāviśanparamimā nanu dhanyadhanyāḥ || 65-7 ||
jārātmanā na paramātmatayā smarantyō
nāryō gatāḥ paramahaṁsagatiṁ kṣaṇēna |
taṁ tvāṁ prakāśaparamātmatanuṁ kathañci-
ccittē vahannamr̥tamaśramamaśnuvīya || 65-8 ||
abhyāgatābhirabhitō vrajasundarībhi-
rmugdhasmitārdravadanaḥ karuṇāvalōkī |
nissīmakāntijaladhistvamavēkṣyamāṇō
viśvaikahr̥dya hara mē pavanēśa rōgān || 65-9 ||
iti pañcaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.