Narayaneeyam Dasakam 66 – nārāyaṇīyaṁ ṣaṭṣaṣṭitamadaśakam


nārāyaṇīyaṁ ṣaṭṣaṣṭitamadaśakam (66) – gōpījanāhlādanam |

upayātānāṁ sudr̥śāṁ kusumāyudhabāṇapātavivaśānām |
abhivāñchitaṁ vidhātuṁ kr̥tamatirapi tā jagātha vāmamiva || 66-1 ||

gaganagataṁ muninivahaṁ śrāvayituṁ jagitha kulavadhūdharmam |
dharmyaṁ khalu tē vacanaṁ karma tu nō nirmalasya viśvāsyam || 66-2 ||

ākarṇya tē pratīpāṁ vāṇīmēṇīdr̥śaḥ paraṁ dīnāḥ |
mā mā karuṇāsindhō parityajētyaticiraṁ vilēpustāḥ || 66-3 ||

tāsāṁ ruditairlapitaiḥ karuṇākulamānasō murārē tvam |
tābhiḥ samaṁ pravr̥ttō yamunāpulinēṣu kāmamabhirantum || 66-4 ||

candrakarasyandalasa-tsundarayamunātaṭāntavīthīṣu |
gōpījanōttarīyairāpāditasaṁstarō nyaṣīdastvam || 66-5 ||

sumadhuranarmālapanaiḥ karasaṅgrahaṇaiśca cuṁbanōllāsaiḥ |
gāḍhāliṅganasaṅgai-stvamaṅganālōkamākulīcakr̥ṣē || 66-6 ||

vāsōharaṇadinē yadvāsōharaṇaṁ pratiśrutaṁ tāsām |
tadapi vibhō rasavivaśasvāntānāṁ kāntasubhruvāmadadhāḥ || 66-7 ||

kandalitagharmalēśaṁ kundamr̥dusmēravaktrapāthōjam |
nandasuta tvāṁ trijagatsundaramupagūhya nanditā bālāḥ || 66-8 ||

virahēṣvaṅgāramayaḥ śr̥ṅgāramayaśca saṅgamē:’pi tvam
nitarāmaṅgāramayastatra punaḥ saṅgamē:’pi citramidam || 66-9 ||

rādhātuṅgapayōdhara-sādhuparīraṁbhalōlupātmānam |
ārādhayē bhavantaṁ pavanapurādhīśa śamaya sakalagadān || 66-10 ||

iti ṣaṭṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed