Narayaneeyam Dasakam 67 – nārāyaṇīyaṁ saptaṣaṣṭitamadaśakam


nārāyaṇīyaṁ saptaṣaṣṭitamadaśakam (67) – śrīkr̥ṣṇatirōdhānaṁ tathā punaḥ pratyakṣībhūya gōpikāḥ prīṇanam |

sphuratparānandarasātmakēna
tvayā samāsāditabhōgalīlāḥ |
asīmamānandabharaṁ prapannā
mahāntamāpurmadamaṁbujākṣyaḥ || 67-1 ||

nilīyatē:’sau mayi mayyamāyaṁ
ramāpatirviśvamanōbhirāmaḥ |
itisma sarvāḥ kalitābhimānā
nirīkṣya gōvinda tirōhitō:’bhūḥ || 67-2 ||

rādhābhidhāṁ tāvadajātagarvā-
matipriyāṁ gōpavadhūṁ murārē |
bhavānupādāya gatō vidūraṁ
tayā saha svairavihārakārī || 67-3 ||

tirōhitē:’tha tvayi jātatāpāḥ
samaṁ samētāḥ kamalāyatākṣyaḥ |
vanē vanē tvāṁ parimārgayantyō
viṣādamāpurbhagavannapāram || 67-4 ||

hā cūta hā campaka karṇikāra
hā mallikē mālati bālavallyaḥ |
kiṁ vīkṣitō nō hr̥dayaikacōra
ityādi tāstvatpravaṇā vilēpuḥ || 67-5 ||

nirīkṣitō:’yaṁ sakhi paṅkajākṣaḥ
purō mamētyākulamālapantī |
tvāṁ bhāvanācakṣuṣi vīkṣya kāci-
ttāpaṁ sakhīnāṁ dviguṇīcakāra || 67-6 ||

tvadātmikāstā yamunātaṭāntē
tavānucakruḥ kila cēṣṭitāni |
vicitya bhūyō:’pi tathaiva mānā-
ttvayā vimuktāṁ dadr̥śuśca rādhām || 67-7 ||

tataḥ samaṁ tā vipinē samantā-
ttamōvatārāvadhi mārgayantyaḥ |
punarvimiśrā yamunātaṭāntē
bhr̥śaṁ vilēpuśca jagurguṇāṁstē || 67-8 ||

tathāvyathāsaṅkulamānasānāṁ
vrajāṅganānāṁ karuṇaikasindhō |
jagattrayīmōhanamōhanātmā
tvāṁ prādurāsīrayi mandahāsī || 67-9 ||

sandigdhasandarśanamātmakāntaṁ
tvāṁ vīkṣya tanvyassahasā tadānīm |
kiṁ kiṁ na cakruḥ pramadātibhārā-
tsa tvaṁ gadātpālaya mārutēśa || 67-10 ||

iti saptaṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed