Narayaneeyam Dasakam 68 – nārāyaṇīyaṁ aṣṭaṣaṣṭitamadaśakam


nārāyaṇīyaṁ aṣṭaṣaṣṭitamadaśakam (68) – gōpikānāṁ āhlādaprakaṭanam

tava vilōkanādgōpikājanāḥ pramadasaṅkulāḥ paṅkajēkṣaṇa |
amr̥tadhārayā samplutā iva stimitatāṁ dadhustvatpurōgatāḥ || 68-1 ||

tadanu kācana tvatkarāṁbujaṁ sapadi gr̥hṇatī nirviśaṅkitam |
ghanapayōdharē saṁvidhāya sā pulakasaṁvr̥tā tasthuṣī ciram || 68-2 ||

tava vibhō purā kōmalaṁ bhujaṁ nijagalāntarē paryavēṣṭayat |
galasamudgataṁ prāṇamārutaṁ pratinirundhatīvātiharṣulā || 68-3 ||

apagatatrapā kāpi kāminī tava mukhāṁbujātpūgacarvitam |
pratigr̥hayya tadvaktrapaṅkajē nidadhatī gatā pūrṇakāmatām || 68-4 ||

vikaruṇō vanē saṁvihāya māmapagatō:’si kā tvāmiha spr̥śēt |
iti sarōṣayā tāvadēkayā sajalalōcanaṁ vīkṣitō bhavān || 68-5 ||

iti mudākulairvallavījanaiḥ samamupāgatō yāmunē taṭē |
mr̥dukucāṁbaraiḥ kalpitāsanē ghusr̥ṇabhāsurē paryaśōbhathāḥ || 68-6 ||

katividhā kr̥pā kē:’pi sarvatō dhr̥tadayōdayāḥ kēcidāśritē |
katicidīdr̥śā mādr̥śēṣvapītyabhihitō bhavānvallavījanaiḥ || 68-7 ||

ayi kumārikā naiva śaṅkyatāṁ kaṭhinatā mayi prēmakātarē |
mayi tu cētasō vō:’nuvr̥ttayē kr̥tamidaṁ mayētyūcivānbhavān || 68-8 ||

ayi niśamyatāṁ jīvavallabhāḥ priyatamō janō nēdr̥śō mama |
tadiha ramyatāṁ ramyayāminīṣvanuparōdhamityālapō vibhō || 68-9 ||

iti girādhikaṁ mōdamēdurairvrajavadhūjanaiḥ sākamāraman |
kalitakautukō rāsakhēlanē gurupurīpatē pāhi māṁ gadāt || 68-10 ||

iti aṣṭaṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed