Narayaneeyam Dasakam 69 – nārāyaṇīyaṁ ēkōnasaptatitamadaśakam


nārāyaṇīyaṁ ēkōnasaptatitamadaśakam (69) – rāsakrīḍā

kēśapāśadhr̥tapiñchikāvitatisañcalanmakarakuṇḍalaṁ
hārajālavanamālikālalitamaṅgarāgaghanasaurabham |
pītacēladhr̥takāñcikāñcitamudañcadaṁśumaṇinūpuraṁ
rāsakēliparibhūṣitaṁ tava hi rūpamīśa kalayāmahē || 69-1 ||

tāvadēva kr̥tamaṇḍanē kalitakañculīkakucamaṇḍalē
gaṇḍalōlamaṇikuṇḍalē yuvatimaṇḍalē:’tha parimaṇḍalē |
antarā sakalasundarīyugalamindirāramaṇa sañcaran
mañjulāṁ tadanu rāsakēlimayi kañjanābha samupādadhāḥ || 69-2 ||

vāsudēva tava bhāsamānamiha rāsakēlirasasaurabhaṁ
dūratō:’pi khalu nāradāgaditamākalayya kutukākulāḥ |
vēṣabhūṣaṇavilāsapēśalavilāsinīśatasamāvr̥tā
nākatō yugapadāgatā viyati vēgatō:’tha suramaṇḍalī || 69-3 ||

vēṇunādakr̥tatānadānakalagānarāgagatiyōjanā-
lōbhanīyamr̥dupādapātakr̥tatālamēlanamanōharam |
pāṇisaṅkvaṇitakaṅkaṇaṁ ca muhuraṁsalaṁbitakarāṁbujaṁ
śrōṇibiṁbacaladaṁbaraṁ bhajata rāsakēlirasaḍaṁbaram || 69-4 ||

śraddhayā viracitānugānakr̥tatāratāramadhurasvarē
nartanē:’tha lalitāṅgahāralulitāṅgahāramaṇibhūṣaṇē |
sammadēna kr̥tapuṣpavarṣamalamunmiṣaddiviṣadāṁ kulaṁ
cinmayē tvayi nilīyamānamiva sammumōha savadhūkulam || 69-5 ||

svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganā
kāntamaṁsamavalaṁbatē sma tava tāntibhāramukulēkṣaṇā |
kācidācalitakuntalā navapaṭīrasāraghanasaurabhaṁ
vañcanēna tava sañcucuṁba bhujamañcitōrupulakāṅkurā || 69-6 ||

kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṁ
puṇyapūranidhiranvavāpa tava pūgacarvitarasāmr̥tam |
indirāvihr̥timandiraṁ bhuvanasundaraṁ hi naṭanāntarē
tvāmavāpya dadhuraṅganāḥ kimu na sammadōnmadadaśāntaram || 69-7 ||

gānamīśa virataṁ kramēṇa kila vādyamēlanamupārataṁ
brahmasammadarasākulāḥ sadasi kēvalaṁ nanr̥turaṅganāḥ |
nāvidannapi ca nīvikāṁ kimapi kuntalīmapi ca kañculīṁ
jyōtiṣāmapi kadaṁbakaṁ divi vilaṁbitaṁ kimaparaṁ bruvē || 69-8 ||

mōdasīmni bhuvanaṁ vilāpya vihr̥tiṁ samāpya ca tatō vibhō
kēlisammr̥ditanirmalāṅganavagharmalēśasubhagātmanām |
manmathāsahanacētasāṁ paśupayōṣitāṁ sukr̥tacōdita-
stāvadākalitamūrtirādadhitha māravīraparamōtsavān || 69-9 ||

kēlibhēdaparilōlitābhiratilālitābhirabalālibhiḥ
svairamīśa nanu sūrajāpayasi cāru nāma vihr̥tiṁ vyadhāḥ |
kānanē:’pi ca visāriśītalakiśōramārutamanōharē
sūnasaurabhamayē vilēsitha vilāsinīśatavimōhanam || 69-10 ||

kāminīriti hi yāminīṣu khalu kāmanīyakanidhē bhavān
pūrṇasammadarasārṇavaṁ kamapi yōgigamyamanubhāvayan |
brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayan
bhaktalōkagamanīyarūpa kamanīya kr̥ṣṇa paripāhi mām || 69-11 ||

iti ēkōnasaptatitamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed