Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptatitamadaśakam (70) – sudarśanaśāpamōkṣaṁ tathā śaṅkhacūḍa-ariṣṭavadham |
iti tvayi rasākulaṁ ramitavallabhē vallavāḥ
kadāpi puramambikākamituraṁbikākānanē |
samētya bhavatā samaṁ niśi niṣēvya divyōtsavaṁ
sukhaṁ suṣupuragrasīdvrajapamugranāgastadā || 70-1 ||
samunmukhamathōlmukairabhihatē:’pi tasminbalā-
damuñcati bhavatpadē nyapati pāhi pāhīti taiḥ |
tadā khalu padā bhavānsamupagamya pasparśa taṁ
babhau sa ca nijāṁ tanuṁ samupasādya vaidyādharīm || 70-2 ||
sudarśanadhara prabhō nanu sudarśanākhyō:’smyahaṁ
munīnkvacidapāhasaṁ ta iha māṁ vyadhurvāhasam |
bhavatpadasamarpaṇādamalatāṁ gatō:’smītyasau
stuvannijapadaṁ yayau vrajapadaṁ ca gōpā mudā || 70-3 ||
kadāpi khalu sīriṇā viharati tvayi strījanai-
rjahāra dhanadānugaḥ sa kila śaṅkhacūḍō:’balāḥ |
atidrutamanudrutastamatha muktanārījanaṁ
rurōjitha śirōmaṇiṁ halabhr̥tē ca tasyādadāḥ || 70-4 ||
dinēṣu ca suhr̥jjanaiḥ saha vanēṣu līlāparaṁ
manōbhavamanōharaṁ rasitavēṇunādāmr̥tam |
bhavantamamarīdr̥śāmamr̥tapāraṇādāyinaṁ
vicintya kimu nālapan virahatāpitā gōpikāḥ || 70-5 ||
bhōjarājabhr̥takastvatha kaścitkaṣṭaduṣṭapathadr̥ṣṭirariṣṭaḥ |
niṣṭhurākr̥tirapaṣṭhuninādastiṣṭhatē sma bhavatē vr̥ṣarūpī || 70-6 ||
śākvarō:’tha jagatīdhr̥tihārī mūrtimēṣa br̥hatīṁ pradadhānaḥ |
paṅktimāśu parighūrṇya paśūnāṁ chandasāṁ nidhimavāpa bhavantam || 70-7 ||
tuṅgaśr̥ṅgamukhamāśvabhiyantaṁ saṅgr̥hayya rabhasādabhiyaṁ tam |
bhadrarūpamapi daityamabhadraṁ mardayannamadayaḥ suralōkam || 70-8 ||
citramadya bhagavan vr̥ṣaghātātsusthirājani vr̥ṣasthitirurvyām |
vardhatē ca vr̥ṣacētasi bhūyānmōda ityabhinutō:’si suraistvam || 70-9 ||
aukṣakāṇi paridhāvata dūraṁ vīkṣyatāmayamihōkṣavibhēdī |
itthamāttahasitaiḥ saha gōpairgēhagastvamava vātapurēśa || 70-10 ||
iti saptatitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.