Narayaneeyam Dasakam 99 – nārāyaṇīyaṁ navanavatitamadaśakam


nārāyaṇīyaṁ navanavatitamadaśakam (99) – vēdamantramūlātmakā viṣṇustutiḥ |

viṣṇōrvīryāṇi kō vā kathayatu dharaṇēḥ kaśca rēṇūnmimītē
yasyaivāṅghritrayēṇa trijagadabhimitaṁ mōdatē pūrṇasampat |
yō:’sau viśvāni dhattē priyamiha paramaṁ dhāma tasyābhiyāyāṁ
tadbhaktā yatra mādyantyamr̥tarasamarandasya yatra pravāhaḥ || 99-1 ||

ādyāyāśēṣakartrē pratinimiṣanavīnāya bhartrē vibhūtē-
rbhaktātmā viṣṇavē yaḥ pradiśati havirādīni yajñārcanādau |
kr̥ṣṇādyaṁ janma yō vā mahadiha mahatō varṇayētsō:’yamēva
prītaḥ pūrṇō yaśōbhistvaritamabhisarētprāpyamantē padaṁ tē || 99-2 ||

hē stōtāraḥ kavīndrāstamiha khalu yathā cētayaddhvē tathaiva
vyaktaṁ vēdasya sāraṁ praṇuvata jananōpāttalīlākathābhiḥ |
jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṁ
hē viṣṇō kīrtanādyaistava khalu mahatastattvabōdhaṁ bhajēyam || 99-3 ||

viṣṇōḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād-
yānīndrasyaiṣa bhr̥tyaḥ priyasakha iva ca vyātanōtkṣēmakārī |
vīkṣantē yōgasiddhāḥ parapadamaniśaṁ yasya samyakprakāśaṁ
viprēndrā jāgarūkāḥ kr̥tabahunutayō yacca nirbhāsayantē || 99-4 ||

nō jātō jāyamānō:’pi ca samadhigatastvanmahimnō:’vasānaṁ
dēva śrēyāṁsi vidvānpratimuhurapi tē nāma śaṁsāmi viṣṇō |
taṁ tvāṁ saṁstaumi nānāvidhanutivacanairasya lōkatrayasyā-
pyūrdhvaṁ vibhrājamānē viracitavasatiṁ tatra vaikuṇṭhalōkē || 99-5 ||

āpaḥ sr̥ṣṭyādijanyāḥ prathamamayi vibhō garbhadēśē dadhustvāṁ
yatra tvayyēva jīvā jalaśayana harē saṅgatā aikyamāpan |
tasyājasya prabhō tē vinihitamabhavatpadmamēkaṁ hi nābhau
dikpatraṁ yatkilāhuḥ kanakadharaṇibhr̥t karṇikaṁ lōkarūpam || 99-6 ||

hē lōkā viṣṇurētadbhuvanamajanayattanna jānītha yūyaṁ
yuṣmākaṁ hyantarasthaṁ kimapi tadaparaṁ vidyatē viṣṇurūpam |
nīhāraprakhyamāyāparivr̥tamanasō mōhitā nāmarūpaiḥ
prāṇaprītyaikatr̥ptāścaratha makhaparā hanta nēcchā mukundē || 99-7 ||

mūrdhnāmakṣṇāṁ padānāṁ vahasi khalu sahasrāṇi saṁpūrya viśvaṁ
tatprōtkramyāpi tiṣṭhanparimitavivarē bhāsi cittāntarē:’pi |
bhūtaṁ bhavyaṁ ca sarvaṁ parapuruṣa bhavān kiñca dēhēndriyādi-
ṣvāviṣṭō:’pyudgatatvādamr̥tasukharasaṁ cānubhuṅkṣē tvamēva || 99-8 ||

yattu trailōkyarūpaṁ dadhadapi ca tatō nirgatō:’nantaśuddha-
jñānātmā vartasē tvaṁ tava khalu mahimā sō:’pi tāvānkimanyat |
stōkastē bhāga ēvākhilabhuvanatayā dr̥śyatē tryaṁśakalpaṁ
bhūyiṣṭhaṁ sāndramōdātmakamupari tatō bhāti tasmai namastē || 99-9 ||

avyaktaṁ tē svarūpaṁ duradhigamatamaṁ tattu śuddhaikasattvaṁ
vyaktañcāpyētadēva sphuṭamamr̥tarasāṁbhōdhikallōlatulyam |
sarvōtkr̥ṣṭāmabhīṣṭāṁ tadiha guṇarasēnaiva cittaṁ harantīṁ
mūrtiṁ tē saṁśrayē:’haṁ pavanapurapatē pāhi māṁ sarvarōgāt || 99-10 ||
[** kr̥ṣṇa rōgāt **]

iti navanavatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed