Narayaneeyam Dasakam 98 – nārāyaṇīyaṁ aṣṭanavatitamadaśakam


nārāyaṇīyaṁ aṣṭanavatitamadaśakam (98) – niṣkalabrahmōpāsanam |

yasminnētadvibhātaṁ yata idamabhavadyēna cēdaṁ ya ēta-
dyō:’smāduttīrṇarūpaḥ khalu sakalamidaṁ bhāsitaṁ yasya bhāsā |
yō vācāṁ dūradūrē punarapi manasāṁ yasya dēvā munīndrāḥ
nō vidyustattvarūpaṁ kimu punaraparē kr̥ṣṇa tasmai namastē || 98-1 ||

janmāthō karma nāma sphuṭamiha guṇadōṣādikaṁ vā na yasmin
lōkānāmūtēya yaḥ svayamanubhajatē tāni māyānusārī |
bibhracchaktīrarūpō:’pi ca bahutararūpō:’vabhātyadbhutātmā
tasmai kaivalyadhāmnē pararasaparipūrṇāya viṣṇō namastē || 98-2 ||

nō tiryañcanna martyaṁ na ca suramasuraṁ na striyaṁ nō pumāṁsaṁ
na dravyaṁ karma jātiṁ guṇamapi sadasadvāpi tē rūpamāhuḥ |
śiṣṭaṁ yatsyānniṣēdhē sati nigamaśatairlakṣaṇāvr̥ttitastat
kr̥cchrēṇāvēdyamānaṁ paramasukhamayaṁ bhāti tasmai namastē || 98-3 ||

māyāyāṁ biṁbitastvaṁ sr̥jasi mahadahaṅkāratanmātrabhēdai-
rbhūtagrāmēndriyādyairapi sakalajagatsvapnasaṅkalpakalpam |
bhūyaḥ saṁhr̥tya sarvaṁ kamaṭha iva padānyātmanā kālaśaktyā
gaṁbhīrē jāyamānē tamasi vitimirō bhāsi tasmai namastē || 98-4 ||

śabdabrahmēti karmētyaṇuriti bhagavan kāla ityālapanti
tvāmēkaṁ viśvahētuṁ sakalamayatayā sarvathā kalpyamānam |
vēdāntairyattu gītaṁ puruṣaparacidātmābhidhaṁ tattu tattvaṁ
prēkṣāmātrēṇa mūlaprakr̥tivikr̥tikr̥tkr̥ṣṇa tasmai namastē || 98-5 ||

sattvēnāsattayā vā na ca khalu sadasattvēna nirvācyarūpā
dhattē yāsāvavidyā guṇaphaṇimativadviśvadr̥śyāvabhāsam |
vidyātvaṁ saiva yātā śrutivacanalavairyatkr̥pāsyandalābhē
saṁsārāraṇyasadyastruṭanaparaśutāmēti tasmai namastē || 98-6 ||

bhūṣāsu svarṇavadvā jagati ghaṭaśarāvādikē mr̥ttikāva-
tattvē sañcintyamānē sphurati tadadhunāpyadvitīyaṁ vapustē |
svapnadraṣṭuḥ prabōdhē timiralayavidhau jīrṇarajjōśca yadva-
dvidyālābhē tathaiva sphuṭamapi vikasētkr̥ṣṇa tasmai namastē || 98-7 ||

yadbhītyōdēti sūryō dahati ca dahanō vāti vāyustathānyē
yadbhītāḥ padmajādyāḥ punarucitabalīnāharantē:’nukālam |
yēnaivārōpitāḥ prāṅnijapadamapi tē cyāvitāraśca paścāt
tasmai viśvaṁ niyantrē vayamapi bhavatē kr̥ṣṇa kurmaḥ praṇāmam || 98-8 ||

trailōkyaṁ bhāvayantaṁ triguṇamayamidaṁ tryakṣarasyaikavācyaṁ
trīśānāmaikyarūpaṁ tribhirapi nigamairgīyamānasvarūpam |
tisrō:’vasthā vidantaṁ triyugajanijuṣaṁ trikramākrāntaviśvaṁ
traikālyē bhēdahīnaṁ tribhirahamaniśaṁ yōgabhēdairbhajē tvām || 98-9 ||

satyaṁ śuddhaṁ vibuddhaṁ jayati tava vapurnityamuktaṁ nirīhaṁ
nirdvandvaṁ nirvikāraṁ nikhilaguṇagaṇavyañjanādhārabhūtam |
nirmūlaṁ nirmalaṁ tanniravadhimahimōllāsi nirlīnamanta-
rnissaṅgānāṁ munīnāṁ nirupamaparamānandasāndraprakāśam || 98-10 ||

durvāraṁ dvādaśāraṁ triśataparimilatṣaṣṭiparvābhivītaṁ
saṁbhrāmyatkrūravēgaṁ kṣaṇamanu jagadācchidya sandhāvamānam |
cakraṁ tē kālarūpaṁ vyathayatu na tu māṁ tvatpadaikāvalaṁbaṁ
viṣṇō kāruṇyasindhō pavanapurapatē pāhi sarvāmayaughāt || 98-11 ||

iti aṣṭanavatitamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed