Narayaneeyam Dasakam 97 – nārāyaṇīyaṁ saptanavatitamadaśakam


nārāyaṇīyaṁ saptanavatitamadaśakam (97) – uttamabhaktiprārthanā tathā mārkaṇḍēya kathā |

traiguṇyādbhinnarūpaṁ bhavati hi bhuvanē hīnamadhyōttamaṁ yat-
jñānaṁ śraddhā ca kartā vasatirapi sukhaṁ karma cāhārabhēdāḥ |
tvatkṣētratvanniṣēvādi tu yadiha punastvatparaṁ tattu sarvaṁ
prāhurnairguṇyaniṣṭhaṁ tadanubhajanatō maṅkṣu siddhō bhavēyam || 97-1 ||

tvayyēva nyastacittaḥ sukhamayi vicaransarvacēṣṭāstvadarthaṁ
tvadbhaktaiḥ sēvyamānānapi caritacarānāśrayan puṇyadēśān |
dasyau viprē mr̥gādiṣvapi ca samamatirmucyamānāvamāna-
spardhāsūyādidōṣaḥ satatamakhilabhūtēṣu sampūjayē tvām || 97-2 ||

tvadbhāvō yāvadēṣu sphurati na viśadaṁ tāvadēvaṁ hyupāstiṁ
kurvannaikātmyabōdhē jhaṭiti vikasati tvanmayō:’haṁ carēyam |
tvaddharmasyāsya tāvatkimapi na bhagavan prastutasya praṇāśa-
stasmātsarvātmanaiva pradiśa mama vibhō bhaktimārgaṁ manōjñam || 97-3 ||

taṁ cainaṁ bhaktiyōgaṁ dr̥ḍhayitumayi mē sādhyamārōgyamāyu-
rdiṣṭyā tatrāpi sēvyaṁ tava caraṇamahō bhēṣajāyēva dugdham |
mārkaṇḍēyō hi pūrvaṁ gaṇakanigaditadvādaśābdāyuruccaiḥ
sēvitvā vatsaraṁ tvāṁ tava bhaṭanivahairdrāvayāmāsa mr̥tyum || 97-4 ||

mārkaṇḍēyaścirāyussa khalu punarapi tvatparaḥ puṣpabhadrā-
tīrē ninyē tapasyannatulasukharatiḥ ṣaṭ tu manvantarāṇi |
dēvēndraḥ saptamastaṁ surayuvatimarunmanmathairmōhayiṣyan
yōgōṣmapluṣyamāṇairna tu punaraśakattvajjanaṁ nirjayētkaḥ || 97-5 ||

prītyā nārāyaṇākhyastvamatha narasakhaḥ prāptavānasya pārśvaṁ
tuṣṭyā tōṣṭūyamānaḥ sa tu vividhavarairlōbhitō nānumēnē |
draṣṭuṁ māyāṁ tvadīyāṁ kila punaravr̥ṇōdbhaktitr̥ptāntarātmā
māyāduḥkhānabhijñastadapi mr̥gayatē nūnamāścaryahētōḥ || 97-6 ||

yātē tvayyāśu vātākulajaladagalattōyapūrṇātighūrṇat-
saptārṇōrāśimagnē jagati sa tu jalē saṁbhramanvarṣakōṭīḥ |
dīnaḥ praikṣiṣṭa dūrē vaṭadalaśayanaṁ kañcidāścaryabālaṁ
tvāmēva śyāmalāṅgaṁ vadanasarasijanyastapādāṅgulīkam || 97-7 ||

dr̥ṣṭvā tvāṁ hr̥ṣṭarōmā tvaritamabhigataḥ spraṣṭukāmō munīndraḥ
śvāsēnāntarniviṣṭaḥ punariha sakalaṁ dr̥ṣṭavān viṣṭapaugham |
bhūyō:’pi śvāsavātairbahiranupatitō vīkṣitastvatkaṭākṣai-
rmōdādāślēṣṭukāmastvayi pihitatanau svāśramē prāgvadāsīt || 97-8 ||

gauryā sārdhaṁ tadagrē purabhidatha gatastvatpriyaprēkṣaṇārthī
siddhānēvāsya dattvā svayamayamajarāmr̥tyutādīn gatō:’bhūt |
ēvaṁ tvatsēvayaiva smararipurapi sa prīyatē yēna tasmā-
nmūrtitrayyātmakastvaṁ nanu sakalaniyantēti suvyaktamāsīt || 97-9 ||

tryaṁśē:’sminsatyalōkē vidhiharipurabhinmandirāṇyūrdhvamūrdhvaṁ
tēbhyō:’pyūrdhvaṁ tu māyāvikr̥tivirahitō bhāti vaikuṇṭhalōkaḥ |
tatra tvaṁ kāraṇāṁbhasyapi paśupakulē śuddhasattvaikarūpī
saccidbrahmādvayātmā pavanapurapatē pāhi māṁ sarvarōgāt || 97-10
iti saptanavatitamadaśakaṁ samāptam |

iti ēkādaśaskandhaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed