Narayaneeyam Dasakam 96 – nārāyaṇīyaṁ ṣaṇṇavatitamadaśakam


nārāyaṇīyaṁ ṣaṇṇavatitamadaśakam (96) – bhagavadvibhūtayaḥ tathā jñānakarmabhaktiyōgāḥ |

tvaṁ hi brahmaiva sākṣāt paramurumahimannakṣarāṇāmakāra-
stārō mantrēṣu rājñāṁ manurasi muniṣu tvaṁ bhr̥gurnāradō:’pi |
prahlādō dānavānāṁ paśuṣu ca surabhiḥ pakṣiṇāṁ vainatēyō
nāgānāmasyanantaḥ surasaridapi ca srōtasāṁ viśvamūrtē || 96-1 ||

brahmaṇyānāṁ balistvaṁ kratuṣu ca japayajñō:’si vīrēṣu pārthaḥ
bhaktānāmuddhavastvaṁ balamasi balināṁ dhāma tējasvināṁ tvam |
nāstyantastvadvibhūtērvikasadatiśayaṁ vastu sarvaṁ tvamēva
tvaṁ jīvastvaṁ pradhānaṁ yadiha bhavadr̥tē tanna kiñcitprapañcē || 96-2 ||

dharmaṁ varṇāśramāṇāṁ śrutipathavihitaṁ tvatparatvēna bhaktyā
kurvantō:’ntarvirāgē vikasati śanakaissantyajantō labhantē |
sattāsphūrtipriyatvātmakamakhilapadārthēṣu bhinnēṣvabhinnaṁ
nirmūlaṁ viśvamūlaṁ paramamahamiti tvadvibōdhaṁ viśuddham || 96-3 ||

jñānaṁ karmāpi bhaktistritayamiha bhavatprāpakaṁ tatra tāva-
nnirviṇṇānāmaśēṣē viṣaya iha bhavēt jñānayōgē:’dhikāraḥ |
saktānāṁ karmayōgastvayi hi vinihitō yē tu nātyantasaktāḥ
nāpyatyantaṁ viraktāstvayi ca dhr̥tarasā bhaktiyōgō hyamīṣām || 96-4 ||

jñānaṁ tvadbhaktatāṁ vā laghu sukr̥tavaśānmartyalōkē labhantē
tasmāttatraiva janma spr̥hayati bhagavan nākagō nārakō vā |
āviṣṭaṁ māṁ tu daivādbhavajalanidhipōtāyitē martyadēhē
tvaṁ kr̥tvā karṇadhāraṁ gurumanuguṇavātāyitastārayēthāḥ || 96-5 ||

avyaktaṁ mārgayantaḥ śrutibhirapi nayaiḥ kēvalajñānalubdhāḥ
kliśyantē:’tīva siddhiṁ bahutarajanuṣāmanta ēvāpnuvanti |
dūrasthaḥ karmayōgō:’pi ca paramaphalē nanvayaṁ bhaktiyōga-
stvāmūlādēva hr̥dyastvaritamayi bhavatprāpakō vardhatāṁ mē || 96-6 ||

jñānāyaivātiyatnaṁ munirapavadatē brahmatattvaṁ tu śruṇvan
gāḍhaṁ tvatpādabhaktiṁ śaraṇamayati yastasya muktiḥ karāgrē |
tvaddhyānē:’pīha tulyā punarasukaratā cittacāñcalyahētō-
rabhyāsādāśu śakyaṁ tadapi vaśayituṁ tvatkr̥pācārutābhyām || 96-7 ||

nirviṇṇaḥ karmamārgē khalu viṣamatamē tvatkathādau ca gāḍhaṁ
jātaśraddhō:’pi kāmānayi bhuvanapatē naiva śaknōmi hātum |
tadbhūyō niścayēna tvayi nihitamanā dōṣabuddhyā bhajaṁstān
puṣṇīyāṁ bhaktimēva tvayi hr̥dayagatē maṅkṣu naṅkṣyanti saṅgāḥ || 96-8 ||

kaścitklēśārjitārthakṣayavimalamatirnudyamānō janaughaiḥ
prāgēvaṁ prāha viprō na khalu mama janaḥ kālakarmagrahā vā |
cētō mē duḥkhahētustadiha guṇagaṇaṁ bhāvayatsarvakārī-
tyuktvā śāntō gatastvāṁ mama ca kuru vibhō tādr̥śī cittaśāntim || 96-9 ||

ailaḥ prāgurvaśīṁ pratyativivaśamanāḥ sēvamānaściraṁ tāṁ
gāḍhaṁ nirvidya bhūyō yuvatisukhamidaṁ kṣudramēvēti gāyan |
tvadbhaktiṁ prāpya pūrṇaḥ sukhataramacarattadvaduddhūtasaṅgaṁ
bhaktōttaṁsaṁ kriyā māṁ pavanapurapatē hanta mē rundhi rōgān || 96-10 ||

iti ṣaṇṇavatitamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed