Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcanavatitamadaśakam (95) – dhyānayōgaḥ – mōkṣaprāptimārgaḥ
ādau hairaṇyagarbhīṁ tanumavikalajīvātmikāmāsthitastvaṁ
jīvatvaṁ prāpya māyāguṇagaṇakhacitō vartasē viśvayōnē |
tatrōdvr̥ddhēna sattvēna tu gaṇayugalaṁ bhaktibhāvaṁ gatēna
chitvā sattvaṁ ca hitvā punaranupahitō vartitāhē tvamēva || 95-1 ||
sattvōnmēṣātkadācitkhalu viṣayarasē dōṣabōdhē:’pi bhūman
bhūyō:’pyēṣu pravr̥ttiḥ satamasi rajasi prōddhatē durnivārā |
cittaṁ tāvadguṇāśca grathitamiha mithastāni sarvāṇi rōddhuṁ
turyē tvayyēkabhaktiḥ śaraṇamiti bhavānhaṁsarūpī nyagādīt || 95-2 ||
santi śrēyāṁsi bhūyāṁsyapi rucibhidayā karmiṇāṁ nirmitāni
kṣudrānandāśca sāntā bahuvidhagatayaḥ kr̥ṣṇa tēbhyō bhavēyuḥ |
tvañcācakhyātha sakhyē nanu mahitatamāṁ śrēyasāṁ bhaktimēkāṁ
tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṁ sammadaḥ kēna vā syāt || 95-3 ||
tvadbhaktyā tuṣṭabuddhēḥ sukhamiha caratō vicyutāśasya cāśāḥ
sarvāssyuḥ saukhyamayyaḥ salilakuharagasyēva tōyaikamayyaḥ |
sō:’yaṁ khalvindralōkaṁ kamalajabhavanaṁ yōgasiddhīśca hr̥dyāḥ
nākāṅkṣatyētadāstāṁ svayamanupatitē mōkṣasaukhyē:’pyanīhaḥ || 95-4 ||
tvadbhaktō bādhyamānō:’pi ca viṣayarasairindriyāśāntihētō-
rbhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ |
saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṁ
tvadbhaktyaughē tathaiva pradahati duritaṁ durmadaḥ kvēndriyāṇām || 95-5 ||
cittārdrībhāvamuccairvapuṣi ca pulakaṁ harṣabāṣpaṁ ca hitvā
cittaṁ śuddhyētkathaṁ vā kimu bahutapasā vidyayā vītabhaktēḥ |
tvadgāthāsvādasiddhāñjanasatatamarīmr̥jyamānō:’yamātmā
cakṣurvattattvasūkṣmaṁ bhajati na tu tathābhyastayā tarkakōṭyā || 95-6 ||
dhyānaṁ tē śīlayēyaṁ samatanusukhabaddhāsanō nāsikāgra-
nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṁ tvavāñcam |
ūrdhvāgraṁ bhāvayitvā ravividhuśikhinaḥ saṁvicintyōpariṣṭāt
tatrasthaṁ bhāvayē tvāṁ sajalajaladharaśyāmalaṁ kōmalāṅgam || 95-7 ||
ānīlaślakṣṇakēśaṁ jvalitamakarasatkuṇḍalaṁ mandahāsa-
syandārdraṁ kaustubhaśrīparigatavanamālōruhārābhirāmam |
śrīvatsāṅkaṁ subāhuṁ mr̥dulasadudaraṁ kāñcanacchāyacēlaṁ
cārusnigdhōrumaṁbhōruhalalitapadaṁ bhāvayē:’haṁ bhavantam || 95-8 ||
sarvāṅgēṣvaṅga raṅgatkutukamitimuhurdhārayannīśa cittaṁ
tatrāpyēkatra yuñjē vadanasarasijē sundarē mandahāsē |
tatrālīnantu cētaḥ paramasukhacidadvaitarūpē vitanva-
nnanyannō cintayēyaṁ muhuriti samupārūḍhayōgō bhavēyam || 95-9 ||
itthaṁ tvaddhyānayōgē sati punaraṇimādyaṣṭasaṁsiddhayastāḥ
dūraśrutyādayō:’pi hyahamahamikayā sampatēyurmurārē |
tvatsamprāptau vilaṁbāvahamakhilamidaṁ nādriyē kāmayē:’haṁ
tvāmēvānandapūrṇaṁ pavanapurapatē pāhi māṁ sarvatāpāt || 95-10 ||
iti pañcanavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.