Narayaneeyam Dasakam 95 – nārāyaṇīyaṁ pañcanavatitamadaśakam


nārāyaṇīyaṁ pañcanavatitamadaśakam (95) – dhyānayōgaḥ – mōkṣaprāptimārgaḥ

ādau hairaṇyagarbhīṁ tanumavikalajīvātmikāmāsthitastvaṁ
jīvatvaṁ prāpya māyāguṇagaṇakhacitō vartasē viśvayōnē |
tatrōdvr̥ddhēna sattvēna tu gaṇayugalaṁ bhaktibhāvaṁ gatēna
chitvā sattvaṁ ca hitvā punaranupahitō vartitāhē tvamēva || 95-1 ||

sattvōnmēṣātkadācitkhalu viṣayarasē dōṣabōdhē:’pi bhūman
bhūyō:’pyēṣu pravr̥ttiḥ satamasi rajasi prōddhatē durnivārā |
cittaṁ tāvadguṇāśca grathitamiha mithastāni sarvāṇi rōddhuṁ
turyē tvayyēkabhaktiḥ śaraṇamiti bhavānhaṁsarūpī nyagādīt || 95-2 ||

santi śrēyāṁsi bhūyāṁsyapi rucibhidayā karmiṇāṁ nirmitāni
kṣudrānandāśca sāntā bahuvidhagatayaḥ kr̥ṣṇa tēbhyō bhavēyuḥ |
tvañcācakhyātha sakhyē nanu mahitatamāṁ śrēyasāṁ bhaktimēkāṁ
tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṁ sammadaḥ kēna vā syāt || 95-3 ||

tvadbhaktyā tuṣṭabuddhēḥ sukhamiha caratō vicyutāśasya cāśāḥ
sarvāssyuḥ saukhyamayyaḥ salilakuharagasyēva tōyaikamayyaḥ |
sō:’yaṁ khalvindralōkaṁ kamalajabhavanaṁ yōgasiddhīśca hr̥dyāḥ
nākāṅkṣatyētadāstāṁ svayamanupatitē mōkṣasaukhyē:’pyanīhaḥ || 95-4 ||

tvadbhaktō bādhyamānō:’pi ca viṣayarasairindriyāśāntihētō-
rbhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ |
saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṁ
tvadbhaktyaughē tathaiva pradahati duritaṁ durmadaḥ kvēndriyāṇām || 95-5 ||

cittārdrībhāvamuccairvapuṣi ca pulakaṁ harṣabāṣpaṁ ca hitvā
cittaṁ śuddhyētkathaṁ vā kimu bahutapasā vidyayā vītabhaktēḥ |
tvadgāthāsvādasiddhāñjanasatatamarīmr̥jyamānō:’yamātmā
cakṣurvattattvasūkṣmaṁ bhajati na tu tathābhyastayā tarkakōṭyā || 95-6 ||

dhyānaṁ tē śīlayēyaṁ samatanusukhabaddhāsanō nāsikāgra-
nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṁ tvavāñcam |
ūrdhvāgraṁ bhāvayitvā ravividhuśikhinaḥ saṁvicintyōpariṣṭāt
tatrasthaṁ bhāvayē tvāṁ sajalajaladharaśyāmalaṁ kōmalāṅgam || 95-7 ||

ānīlaślakṣṇakēśaṁ jvalitamakarasatkuṇḍalaṁ mandahāsa-
syandārdraṁ kaustubhaśrīparigatavanamālōruhārābhirāmam |
śrīvatsāṅkaṁ subāhuṁ mr̥dulasadudaraṁ kāñcanacchāyacēlaṁ
cārusnigdhōrumaṁbhōruhalalitapadaṁ bhāvayē:’haṁ bhavantam || 95-8 ||

sarvāṅgēṣvaṅga raṅgatkutukamitimuhurdhārayannīśa cittaṁ
tatrāpyēkatra yuñjē vadanasarasijē sundarē mandahāsē |
tatrālīnantu cētaḥ paramasukhacidadvaitarūpē vitanva-
nnanyannō cintayēyaṁ muhuriti samupārūḍhayōgō bhavēyam || 95-9 ||

itthaṁ tvaddhyānayōgē sati punaraṇimādyaṣṭasaṁsiddhayastāḥ
dūraśrutyādayō:’pi hyahamahamikayā sampatēyurmurārē |
tvatsamprāptau vilaṁbāvahamakhilamidaṁ nādriyē kāmayē:’haṁ
tvāmēvānandapūrṇaṁ pavanapurapatē pāhi māṁ sarvatāpāt || 95-10 ||

iti pañcanavatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed