Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcanavatitamadaśakam (95) – dhyānayōgaḥ – mōkṣaprāptimārgaḥ
ādau hairaṇyagarbhīṁ tanumavikalajīvātmikāmāsthitastvaṁ
jīvatvaṁ prāpya māyāguṇagaṇakhacitō vartasē viśvayōnē |
tatrōdvr̥ddhēna sattvēna tu gaṇayugalaṁ bhaktibhāvaṁ gatēna
chitvā sattvaṁ ca hitvā punaranupahitō vartitāhē tvamēva || 95-1 ||
sattvōnmēṣātkadācitkhalu viṣayarasē dōṣabōdhē:’pi bhūman
bhūyō:’pyēṣu pravr̥ttiḥ satamasi rajasi prōddhatē durnivārā |
cittaṁ tāvadguṇāśca grathitamiha mithastāni sarvāṇi rōddhuṁ
turyē tvayyēkabhaktiḥ śaraṇamiti bhavānhaṁsarūpī nyagādīt || 95-2 ||
santi śrēyāṁsi bhūyāṁsyapi rucibhidayā karmiṇāṁ nirmitāni
kṣudrānandāśca sāntā bahuvidhagatayaḥ kr̥ṣṇa tēbhyō bhavēyuḥ |
tvañcācakhyātha sakhyē nanu mahitatamāṁ śrēyasāṁ bhaktimēkāṁ
tvadbhaktyānandatulyaḥ khalu viṣayajuṣāṁ sammadaḥ kēna vā syāt || 95-3 ||
tvadbhaktyā tuṣṭabuddhēḥ sukhamiha caratō vicyutāśasya cāśāḥ
sarvāssyuḥ saukhyamayyaḥ salilakuharagasyēva tōyaikamayyaḥ |
sō:’yaṁ khalvindralōkaṁ kamalajabhavanaṁ yōgasiddhīśca hr̥dyāḥ
nākāṅkṣatyētadāstāṁ svayamanupatitē mōkṣasaukhyē:’pyanīhaḥ || 95-4 ||
tvadbhaktō bādhyamānō:’pi ca viṣayarasairindriyāśāntihētō-
rbhaktyaivākramyamāṇaiḥ punarapi khalu tairdurbalairnābhijayyaḥ |
saptārcirdīpitārcirdahati kila yathā bhūridāruprapañcaṁ
tvadbhaktyaughē tathaiva pradahati duritaṁ durmadaḥ kvēndriyāṇām || 95-5 ||
cittārdrībhāvamuccairvapuṣi ca pulakaṁ harṣabāṣpaṁ ca hitvā
cittaṁ śuddhyētkathaṁ vā kimu bahutapasā vidyayā vītabhaktēḥ |
tvadgāthāsvādasiddhāñjanasatatamarīmr̥jyamānō:’yamātmā
cakṣurvattattvasūkṣmaṁ bhajati na tu tathābhyastayā tarkakōṭyā || 95-6 ||
dhyānaṁ tē śīlayēyaṁ samatanusukhabaddhāsanō nāsikāgra-
nyastākṣaḥ pūrakādyairjitapavanapathaścittapadmaṁ tvavāñcam |
ūrdhvāgraṁ bhāvayitvā ravividhuśikhinaḥ saṁvicintyōpariṣṭāt
tatrasthaṁ bhāvayē tvāṁ sajalajaladharaśyāmalaṁ kōmalāṅgam || 95-7 ||
ānīlaślakṣṇakēśaṁ jvalitamakarasatkuṇḍalaṁ mandahāsa-
syandārdraṁ kaustubhaśrīparigatavanamālōruhārābhirāmam |
śrīvatsāṅkaṁ subāhuṁ mr̥dulasadudaraṁ kāñcanacchāyacēlaṁ
cārusnigdhōrumaṁbhōruhalalitapadaṁ bhāvayē:’haṁ bhavantam || 95-8 ||
sarvāṅgēṣvaṅga raṅgatkutukamitimuhurdhārayannīśa cittaṁ
tatrāpyēkatra yuñjē vadanasarasijē sundarē mandahāsē |
tatrālīnantu cētaḥ paramasukhacidadvaitarūpē vitanva-
nnanyannō cintayēyaṁ muhuriti samupārūḍhayōgō bhavēyam || 95-9 ||
itthaṁ tvaddhyānayōgē sati punaraṇimādyaṣṭasaṁsiddhayastāḥ
dūraśrutyādayō:’pi hyahamahamikayā sampatēyurmurārē |
tvatsamprāptau vilaṁbāvahamakhilamidaṁ nādriyē kāmayē:’haṁ
tvāmēvānandapūrṇaṁ pavanapurapatē pāhi māṁ sarvatāpāt || 95-10 ||
iti pañcanavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.