Narayaneeyam Dasakam 94 – nārāyaṇīyaṁ caturnavatitamadaśakam


nārāyaṇīyaṁ caturnavatitamadaśakam (94) – tattvajñānōtpattiḥ |

śuddhā niṣkāmadharmaiḥ pravaragurugirā tatsvarūpaṁ paraṁ tē
śuddhaṁ dēhēndriyādivyapagatamakhilavyāptamāvēdayantē |
nānātvasthaulyakārśyādi tu guṇajavapussaṅgatō:’dhyāsitaṁ tē
vahnērdāruprabhēdēṣviva mahadaṇutādīptatāśāntatādi || 94-1 ||

ācāryākhyādharasthāraṇisamanumilacchiṣyarūpōttarāra-
ṇyāvēdhōdbhāsitēna sphuṭataraparibōdhāgninā dahyamānē |
karmālīvāsanātatkr̥tatanubhuvanabhrāntikāntārapūrē
dāhyābhāvēna vidyāśikhini ca viratē tvanmayī khalvavasthā || 94-2 ||

ēvaṁ tvatprāptitō:’nyō nahi khalu nikhilaklēśahānērupāyō
naikāntātyantikāstē kr̥ṣivadagadaṣāḍguṇyaṣaṭkarmayōgāḥ |
durvaikalyairakalyā api nigamapathāstatphalānyapyavāptā
mattāstvāṁ vismarantaḥ prasajati patanē yāntyanantānviṣādān || 94-3 ||

tvallōkādanyalōkaḥ kvanu bhayarahitō yatparārdhadvayāntē
tvadbhītassatyalōkē:’pi na sukhavasatiḥ padmabhūḥ padmanābha |
ēvaṁbhāvē tvadharmārjitabahutamasāṁ kā kathā nārakāṇāṁ
tanmē tvaṁ chindhi bandhaṁ varada kr̥paṇabandhō kr̥pāpūrasindhō || 94-4 ||

yāthārthyāttvanmayasyaiva hi mama na vibhō vastutō bandhamōkṣau
māyāvidyātanubhyāṁ tava tu viracitau svapnabōdhōpamau tau |
baddhē jīvadvimuktiṁ gatavati ca bhidā tāvatī tāvadēkō
bhuṅktē dēhadrumasthō viṣayaphalarasānnāparō nirvyathātmā || 94-5 ||

jīvanmuktatvamēvaṁvidhamiti vacasā kiṁ phalaṁ dūradūrē
tannāmāśuddhabuddhērna ca laghu manasaśśōdhanaṁ bhaktitō:’nyat |
tanmē viṣṇō kr̥ṣīṣṭhāstvayi kr̥tasakalaprārpaṇaṁ bhaktibhāraṁ
yēna syāṁ maṅkṣu kiñcidguruvacanamilattvatprabōdhastvadātmā || 94-6 ||

śabdabrahmaṇyapīha prayatitamanasastvāṁ na jānanti kēcit
kaṣṭaṁ vandhyaśramāstē cirataramiha gāṁ bibhratē niṣprasūtiṁ |
yasyāṁ viśvābhirāmāssakalamalāharā divyalīlāvatārāḥ
saccitsāndraṁ ca rūpaṁ tava na nigaditaṁ tāṁ na vācaṁ bhriyāsam || 94-7 ||

yō yāvānyādr̥śō vā tvamiti kimapi naivāvagacchāmi bhūma-
nnēvañcānanyabhāvastvadanubhajanamēvādriyē caidyavairin |
tvalliṅgānāṁ tvadaṅghripriyajanasadasāṁ darśanasparśanādi-
rbhūyānmē tvatprapūjānatinutiguṇakarmānukīrtyādarō:’pi || 94-8 ||

yadyallabhyēta tattattava samupahr̥taṁ dēva dāsō:’smi tē:’haṁ
tvadgēhōnmārjanādyaṁ bhavatu mama muhuḥ karma nirmāyamēva |
sūryāgnibrāhmaṇātmādiṣu lasitacaturbāhumārādhayē tvāṁ
tvatprēmārdratvarūpō mama satatamabhiṣyandatāṁ bhaktiyōgaḥ || 94-9 ||

aikyaṁ tē dānahōmavrataniyamatapassāṅkhyayōgairdurāpaṁ
tvatsaṅgēnaiva gōpyaḥ kila sukr̥titamāḥ prāpurānandasāndram |
bhaktēṣvanyēṣu bhūyassvapi bahumanuṣē bhaktimēva tvamāsāṁ
tanmē tvadbhaktimēva dr̥ḍhaya hara gadānkr̥ṣṇa vātālayēśa || 94-10 ||

iti caturnavatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed