Narayaneeyam Dasakam 93 – nārāyaṇīyaṁ trinavatitamadaśakam


nārāyaṇīyaṁ trinavatitamadaśakam (93) – pañcaviṁśati guravaḥ |

bandhusnēhaṁ vijahyāṁ tava hi karuṇayā tvayyupāvēśitātmā
sarvaṁ tyaktvā carēyaṁ sakalamapi jagadvīkṣya māyāvilāsam |
nānātvādbhrāntijanyātsati khalu guṇadōṣāvabōdhē vidhirvā
vyāsēdhō vā kathaṁ tau tvayi nihitamatērvītavaiṣamyabuddhēḥ || 93-1 ||

kṣuttr̥ṣṇālōpamātrē satatakr̥tadhiyō jantavaḥ santyanantā-
stēbhyō vijñānavattvātpuruṣa iha varastajjanirdurlabhaiva |
tatrāpyātmā:’:’tmanaḥ syātsuhr̥dapi ca ripuryastvayi nyastacētā-
stāpōcchittērupāyaṁ smarati sa hi suhr̥tsvātmavairī tatō:’nyaḥ || 93-2 ||

tvatkāruṇyē pravr̥ttē ka iva na hi gururlōkavr̥ttē:’pi bhūman
sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṁ śikṣayēyam |
gr̥hṇīyāmīśa tattadviṣayaparicayē:’pyaprasaktiṁ samīrāt-
vyāptatvañcātmanō mē gaganaguruvaśādbhātu nirlēpatā ca || 93-3 ||

svacchaḥ syāṁ pāvanō:’haṁ madhura udakavadvahnivanmā sma gr̥hṇāṁ
sarvānnīnō:’pi dōṣaṁ taruṣu tamiva māṁ sarvabhūtēṣvavēyām |
puṣṭirnaṣṭiḥ kalānāṁ śaśina iva tanōrnātmanō:’stīti vidyāṁ
tōyādivyastamārtāṇḍavadapi ca tanuṣvēkatāṁ tvatprasādāt || 93-4 ||

snēhādvyādhāstaputrapraṇayamr̥takapōtāyitō mā sma bhūvaṁ
prāptaṁ prāśnansahēya kṣudhamapi śayuvatsindhuvatsyāmagādhaḥ |
mā paptaṁ yōṣidādau śikhini śalabhavadbhr̥ṅgavatsārabhāgī
bhūyāsaṁ kintu tadvaddhanacayanavaśānmāhamīśa praṇēśam || 93-5 ||

mā baddhyāsaṁ taruṇyā gaja iva vaśayā nārjayēyaṁ dhanaughaṁ
hartānyastaṁ hi mādhvīhara iva mr̥gavanmā muhaṁ grāmyagītaiḥ |
nātyāsajjēya bhōjyē jhaṣa iva baliśē piṅgalāvannirāśaḥ [** baḍiśē **]
supyāṁ bhartavyayōgātkurara iva vibhō sāmiṣō:’nyairna hanyai || 93-6 ||

vartēya tyaktamānaḥ sukhamatiśiśuvannissahāyaścarēyaṁ
kanyāyā ēkaśēṣō valaya iva vibhō varjitānyōnyaghōṣaḥ |
tvaccittō nāvabudhyai paramiṣukr̥diva kṣmābhr̥dāyānaghōṣaṁ
gēhēṣvanyapraṇītēṣvahiriva nivasānyundurōrmandirēṣu || 93-7 ||

tvayyēva tvatkr̥taṁ tvaṁ kṣapayasi jagadityūrṇanābhātpratīyāṁ
tvaccintā tvatsvarūpaṁ kuruta iti dr̥ḍhaṁ śikṣēyē pēśakārāt |
viḍbhasmātmā ca dēhō bhavati guruvarō yō vivēkaṁ viraktiṁ
dhattē sañcintyamānō mama tu bahurujāpīḍitō:’yaṁ viśēṣāt || 93-8 ||

hī hī mē dēhamōhaṁ tyaja pavanapurādhīśa yatprēmahētō-
rgēhē vittē kalatrādiṣu ca vivaśitāstvatpadaṁ vismaranti |
sō:’yaṁ vahnēḥ śunō vā paramiha parataḥ sāmpratañcākṣikarṇa-
tvagjihvādyā vikarṣantyavaśamata itaḥ kō:’pi na tvatpadābjē || 93-9 ||

durvārō dēhamōhō yadi punaradhunā tarhi niśśēṣarōgān
hr̥tvā bhaktiṁ draḍhiṣṭhāṁ kuru tava padapaṅkēruhē paṅkajākṣa |
nūnaṁ nānābhavāntē samadhigatamimaṁ muktidaṁ vipradēhaṁ
kṣudrē hā hanta mā mā kṣipa viṣayarasē pāhi māṁ mārutēśa || 93-10 ||

iti trinavatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed