Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvinavatitamadaśakam (92) – karmamiśrabhaktiḥ |
vēdaissarvāṇi karmāṇyaphalaparatayā varṇitānīti buddhvā
tāni tvayyarpitānyēva hi samanucaran yāni naiṣkarmyamīśa |
mā bhūdvēdairniṣiddhē kuhacidapi manaḥkarmavācāṁ pravr̥tti-
rdurvarjaṁ cēdavāptaṁ tadapi khalu bhavatyarpayē citprakāśē || 92-1 ||
yastvanyaḥ karmayōgastava bhajanamayastatra cābhīṣṭamūrtiṁ
hr̥dyāṁ sattvaikarūpāṁ dr̥ṣadi hr̥di mr̥di kvāpi vā bhāvayitvā |
puṣpairgandhairnivēdyairapi ca viracitaiḥ śaktitō bhaktipūtai-
rnityaṁ varyāṁ saparyāṁ vidadhadayi vibhō tvatprasādaṁ bhajēyam || 92-2 ||
strīśūdrāstvatkathādiśravaṇavirahitā āsatāṁ tē dayārhā-
stvatpādāsannayātāndvijakulajanuṣō hanta śōcāmyaśāntān |
vr̥ttyarthaṁ tē yajantō bahukathitamapi tvāmanākarṇayantō
dr̥ptā vidyābhijātyaiḥ kimu na vidadhatē tādr̥śaṁ mā kr̥thā mām || 92-3 ||
pāpō:’yaṁ kr̥ṣṇarāmētyabhilapati nijaṁ gūhituṁ duścāritraṁ
nirlajjasyāsya vācā bahutarakathanīyāni mē vighnitāni |
bhrātā mē vandhyaśīlō bhajati kila sadā viṣṇumitthaṁ budhāṁstē
nindantyuccairhasanti tvayi nihitamatīṁstādr̥śaṁ mā kr̥thā mām || 92-4 ||
śvētacchāyaṁ kr̥tē tvāṁ munivaravapuṣaṁ prīṇayantē tapōbhi-
strētāyāṁ sruksruvādyaṅkitamaruṇatanuṁ yajñarūpaṁ yajantē |
sēvantē tantramārgairvilasadarigadaṁ dvāparē śyāmalāṅgaṁ
nīlaṁ saṅkīrtanādyairiha kalisamayē mānuṣāstvāṁ bhajantē || 92-5 ||
sō:’yaṁ kālēyakālō jayati muraripō yatra saṅkīrtanādyai-
rniryatnairēva mārgairakhilada nacirāttvatprasādaṁ bhajantē |
jātāstrētākr̥tādāvapi hi kila kalau saṁbhavaṁ kāmayantē
daivāttatraiva jātānviṣayaviṣarasairmā vibhō vañcayāsmān || 92-6 ||
bhaktāstāvatkalau syurdramilabhuvi tatō bhūriśastatra cōccaiḥ
kāvērīṁ tāmraparṇīmanu kila kr̥tamālāṁca puṇyāṁ pratīcīm |
hā māmapyētadantarbhavamapi ca vibhō kiñcidañcadrasaṁ tva-
yyāśāpāśairnibadhya bhramaya na bhagavan pūraya tvanniṣēvām || 92-7 ||
dr̥ṣṭvā dharmadruhaṁ taṁ kalimapakaruṇaṁ prāṅmahīkṣit parīkṣit
hantuṁ vyākr̥ṣṭakhaḍgō:’pi na vinihitavān sāravēdī guṇāṁśāt |
tvatsēvādyāśu siddhyēdasadiha na tathā tvatparē caiṣa bhīru-
ryattu prāgēva rōgādibhirapaharatē tatra hā śikṣayainam || 92-8 ||
gaṅgā gītā ca gāyatryapi ca tulasikā gōpikācandanaṁ tat
sālagrāmābhipūjā parapuruṣa tathaikādaśī nāmavarṇāḥ |
ētānyaṣṭāpyayatnānyayi kalisamayē tvatprasādapravr̥ddhyā
kṣipraṁ muktipradānītyabhidadhurr̥ṣayastēṣu māṁ sajjayēthāḥ || 92-9 ||
dēvarṣīṇāṁ pitr̥ṇāmapi na punarr̥ṇī kiṅkarō vā sa bhūman
yō:’sau sarvātmanā tvāṁ śaraṇamupagatassarvakr̥tyāni hitvā |
tasyōtpannaṁ vikarmāpyakhilamapanudasyēva cittasthitastvaṁ
tanmē pāpōtthatāpānpavanapurapatē rundhi bhaktiṁ praṇīyāḥ || 92-10 ||
iti dvinavatitamadaśakaṁ samāptaṁ |
See complete nārāyaṇīyam for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.