Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkanavatitamadaśakam (91) – bhaktimahattvam |
śrīkr̥ṣṇa tvatpadōpāsanamabhayatamaṁ baddhamithyārthadr̥ṣṭē-
rmartyasyārtasya manyē vyapasarati bhayaṁ yēna sarvātmanaiva |
yattāvattvatpraṇītāniha bhajanavidhīnāsthitō mōhamārgē
dhāvannapyāvr̥tākṣaḥ skhalati na kuhaciddēvadēvākhilātman || 91-1 ||
bhūman kāyēna vācā muhurapi manasā tvadbalaprēritātmā
yadyatkurvē samastaṁ tadiha paratarē tvayyasāvarpayāmi |
jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
prāṇō viśvaṁ punītē na tu vimukhamanāstvatpadādvipravaryaḥ || 91-2 ||
bhītirnāma dvitīyādbhavati nanu manaḥkalpitaṁ ca dvitīyaṁ
tēnaikyābhyāsaśīlō hr̥dayamiha yathāśakti buddhyā nirundhyām |
māyāviddhē tu tasminpunarapi na tathā bhāti māyādhināthaṁ
taṁ tvāṁ bhaktyā mahatyā satatamanubhajannīśa bhītiṁ vijahyām || 91-3 ||
bhaktērutpattivr̥ddhī tava caraṇajuṣāṁ saṅgamēnaiva puṁsā-
māsādyē puṇyabhājāṁ śriya iva jagati śrīmatāṁ saṅgamēna |
tatsaṅgō dēva bhūyānmama khalu satataṁ tanmukhādunmiṣadbhi-
stvanmāhātmyaprakārairbhavati ca sudr̥ḍhā bhaktiruddhūtapāpā || 91-4 ||
śrēyōmārgēṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyō
gāyankṣēmāṇi nāmānyapi tadubhayataḥ pradrutaṁ pradrutātmā |
udyaddhāsaḥ kadācitkuhacidapi rudankvāpi garjanpragāya-
nnunmādīva pranr̥tyannayi kuru karuṇāṁ lōkabāhyaścarēyam || 91-5 ||
bhūtānyētāni bhūtātmakamapi sakalaṁ pakṣimatsyānmr̥gādīn
martyānmitrāṇi śatrūnapi yamitamatistvanmayānyānamāni |
tvatsēvāyāṁ hi siddhyēnmama tava kr̥payā bhaktidārḍhyaṁ virāga-
stvattattvasyāvabōdhō:’pi ca bhuvanapatē yatnabhēdaṁ vinaiva || 91-6 ||
nō muhyankṣuttr̥ḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ |
iṣṭāniṣṭēṣu tuṣṭivyasanavirahitō māyikatvāvabōdhā-
jjyōtsnābhistvannakhēndōradhikaśiśiritēnātmanā sañcarēyam || 91-7 ||
bhūtēṣvēṣu tvadaikyasmr̥tisamadhigatau nādhikārō:’dhunā cē-
ttvatprēma tvatkamaitrī jaḍamatiṣu kr̥pā dviṭsu bhūyādupēkṣā |
arcāyāṁ vā samarcākutukamurutaraśraddhayā vardhatāṁ mē
tvatsaṁsēvī tathāpi drutamupalabhatē bhaktalōkōttamatvam || 91-8 ||
āvr̥tya tvatsvarūpaṁ kṣitijalamarudādyātmanā vikṣipantī
jīvānbhūyiṣṭhakarmāvalivivaśagatīn duḥkhajālē kṣipantī |
tvanmāyā mābhibhūnmāmayi bhuvanapatē kalpatē tatpraśāntyai
tvatpādē bhaktirēvētyavadadayi vibhō siddhayōgī prabuddhaḥ || 91-9 ||
duḥkhānyālōkya jantuṣvalamuditavivēkō:’hamācāryavaryā-
llabdhvā tvadrūpatattvaṁ guṇacaritakathādyudbhavadbhaktibhūmā |
māyāmēnāṁ taritvā paramasukhamayē tvatpadē mōditāhē
tasyāyaṁ pūrvaraṅgaḥ pavanapurapatē nāśayāśēṣarōgān || 91-10 ||
iti ēkanavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.