Narayaneeyam Dasakam 91 – nārāyaṇīyaṁ ēkanavatitamadaśakam


nārāyaṇīyaṁ ēkanavatitamadaśakam (91) – bhaktimahattvam |

śrīkr̥ṣṇa tvatpadōpāsanamabhayatamaṁ baddhamithyārthadr̥ṣṭē-
rmartyasyārtasya manyē vyapasarati bhayaṁ yēna sarvātmanaiva |
yattāvattvatpraṇītāniha bhajanavidhīnāsthitō mōhamārgē
dhāvannapyāvr̥tākṣaḥ skhalati na kuhaciddēvadēvākhilātman || 91-1 ||

bhūman kāyēna vācā muhurapi manasā tvadbalaprēritātmā
yadyatkurvē samastaṁ tadiha paratarē tvayyasāvarpayāmi |
jātyāpīha śvapākastvayi nihitamanaḥ karmavāgindriyārtha-
prāṇō viśvaṁ punītē na tu vimukhamanāstvatpadādvipravaryaḥ || 91-2 ||

bhītirnāma dvitīyādbhavati nanu manaḥkalpitaṁ ca dvitīyaṁ
tēnaikyābhyāsaśīlō hr̥dayamiha yathāśakti buddhyā nirundhyām |
māyāviddhē tu tasminpunarapi na tathā bhāti māyādhināthaṁ
taṁ tvāṁ bhaktyā mahatyā satatamanubhajannīśa bhītiṁ vijahyām || 91-3 ||

bhaktērutpattivr̥ddhī tava caraṇajuṣāṁ saṅgamēnaiva puṁsā-
māsādyē puṇyabhājāṁ śriya iva jagati śrīmatāṁ saṅgamēna |
tatsaṅgō dēva bhūyānmama khalu satataṁ tanmukhādunmiṣadbhi-
stvanmāhātmyaprakārairbhavati ca sudr̥ḍhā bhaktiruddhūtapāpā || 91-4 ||

śrēyōmārgēṣu bhaktāvadhikabahumatirjanmakarmāṇi bhūyō
gāyankṣēmāṇi nāmānyapi tadubhayataḥ pradrutaṁ pradrutātmā |
udyaddhāsaḥ kadācitkuhacidapi rudankvāpi garjanpragāya-
nnunmādīva pranr̥tyannayi kuru karuṇāṁ lōkabāhyaścarēyam || 91-5 ||

bhūtānyētāni bhūtātmakamapi sakalaṁ pakṣimatsyānmr̥gādīn
martyānmitrāṇi śatrūnapi yamitamatistvanmayānyānamāni |
tvatsēvāyāṁ hi siddhyēnmama tava kr̥payā bhaktidārḍhyaṁ virāga-
stvattattvasyāvabōdhō:’pi ca bhuvanapatē yatnabhēdaṁ vinaiva || 91-6 ||

nō muhyankṣuttr̥ḍādyairbhavasaraṇibhavaistvannilīnāśayatvā-
ccintāsātatyaśālī nimiṣalavamapi tvatpadādaprakampaḥ |
iṣṭāniṣṭēṣu tuṣṭivyasanavirahitō māyikatvāvabōdhā-
jjyōtsnābhistvannakhēndōradhikaśiśiritēnātmanā sañcarēyam || 91-7 ||

bhūtēṣvēṣu tvadaikyasmr̥tisamadhigatau nādhikārō:’dhunā cē-
ttvatprēma tvatkamaitrī jaḍamatiṣu kr̥pā dviṭsu bhūyādupēkṣā |
arcāyāṁ vā samarcākutukamurutaraśraddhayā vardhatāṁ mē
tvatsaṁsēvī tathāpi drutamupalabhatē bhaktalōkōttamatvam || 91-8 ||

āvr̥tya tvatsvarūpaṁ kṣitijalamarudādyātmanā vikṣipantī
jīvānbhūyiṣṭhakarmāvalivivaśagatīn duḥkhajālē kṣipantī |
tvanmāyā mābhibhūnmāmayi bhuvanapatē kalpatē tatpraśāntyai
tvatpādē bhaktirēvētyavadadayi vibhō siddhayōgī prabuddhaḥ || 91-9 ||

duḥkhānyālōkya jantuṣvalamuditavivēkō:’hamācāryavaryā-
llabdhvā tvadrūpatattvaṁ guṇacaritakathādyudbhavadbhaktibhūmā |
māyāmēnāṁ taritvā paramasukhamayē tvatpadē mōditāhē
tasyāyaṁ pūrvaraṅgaḥ pavanapurapatē nāśayāśēṣarōgān || 91-10 ||

iti ēkanavatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed