Narayaneeyam Dasakam 73 – nārāyaṇīyaṁ trisaptatitamadaśakam


nārāyaṇīyaṁ trisaptatitamadaśakam (73) – śrīkr̥ṣṇasya mathurāyātrā |

niśamayya tavātha yānavārtāṁ
bhr̥śamārtāḥ paśupālabālikāstāḥ |
kimidaṁ kimidaṁ kathannvitīmāḥ
samavētāḥ paridēvitānyakurvan || 73-1 ||

karuṇānidhirēṣa nandasūnuḥ
kathamasmānvisr̥jēdananyanāthāḥ |
bata naḥ kimu daivamēvamāsī-
diti tāstvadgatamānasā vilēpuḥ || 73-2 ||

caramapraharē pratiṣṭhamānaḥ
saha pitrā nijamitramaṇḍalaiśca |
paritāpabharaṁ nitaṁbinīnāṁ
śamayiṣyan vyamucaḥ sakhāyamēkam || 73-3 ||

acirādupayāmi sannidhiṁ vō
bhavitā sādhu mayaiva saṅgamaśrīḥ |
amr̥tāṁbunidhau nimajjayiṣyē
drutamityāśvasitā vadhūrakārṣīḥ || 73-4 ||

saviṣādabharaṁ sayāñcamuccai-
ratidūraṁ vanitābhirīkṣyamāṇaḥ |
mr̥du taddiśi pātayannapāṅgān
sabalō:’krūrarathēna nirgatō:’bhūḥ || 73-5 ||

anasā bahulēna vallavānāṁ
manasā canugatō:’tha vallabhānām |
vanamārtamr̥gaṁ viṣaṇṇavr̥kṣaṁ
samatītō yamunātaṭīmayāsīḥ || 73-6 ||

niyamāya nimajya vāriṇi tvā-
mabhivīkṣyātha rathē:’pi gāndinēyaḥ |
vivaśō:’jani kinnvidaṁ vibhōstē
nanu citraṁ tvavalōkanaṁ samantāt || 73-7 ||

punarēṣa nimajya puṇyaśālī
puruṣaṁ tvāṁ paramaṁ bhujaṅgabhōgē |
arikaṁbugadāṁbujaiḥ sphurantaṁ
surasiddhaughaparītamālulōkē || 73-8 ||

sa tadā paramātmasaukhyasindhau
vinimagnaḥ praṇuvanprakārabhēdaiḥ |
avilōkya punaśca harṣasindhō-
ranuvr̥tyā pulakāvr̥tō yayau tvām || 73-9 ||

kimu śītalimā mahān jalē ya-
tpulakō:’sāviti cōditēna tēna |
atiharṣaniruttarēṇa sārdhaṁ
rathavāsī pavanēśa pāhi māṁ tvam || 73-10 ||

iti trisaptatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed