Narayaneeyam Dasakam 74 – nārāyaṇīyaṁ catuḥsaptatitamadaśakam


nārāyaṇīyaṁ catuḥsaptatitamadaśakam (74) – bhagavataḥ mathurāpurīpravēśam

samprāptō mathurāṁ dinārdhavigamē tatrāntarasminvasa-
nnārāmē vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum |
prāpō rājapathaṁ ciraśrutidhr̥tavyālōkakautūhala-
strīpuṁsōdyadagaṇyapuṇyanigalairākr̥ṣyamāṇō nu kim || 74-1 ||

tvatpādadyutivatsarāgasubhagāstvanmūrtivadyōṣitaḥ
samprāptā vilasatpayōdhararucō lōlā bhavaddr̥ṣṭivat |
hāriṇyastvadurassthalīvadayi tē mandasmitaprauḍhiva-
nnairmalyōllasitāḥ kacaugharucivadrājatkalāpāśritāḥ || 74-2 ||

tāsāmākalayannapāṅgavalanairmōdaṁ praharṣādbhuta-
vyālōlēṣu janēṣu tatra rajakaṁ kañcitpaṭīṁ prārthayan |
kastē dāsyati rājakīyavasanaṁ yāhīti tēnōditaḥ
sadyastasya karēṇa śīrṣamahr̥thāḥ sō:’pyāpa puṇyāṁ gatim || 74-3 ||

bhūyō vāyakamēkamāyatamatiṁ tōṣēṇa vēṣōcitaṁ
dāśvāṁsaṁ svapadaṁ ninētha sukr̥taṁ kō vēda jīvātmanām |
mālābhiḥ stabakaiḥ stavairapi punarmālākr̥tā mānitō
bhaktiṁ tēna vr̥tāṁ didēśitha parāṁ lakṣmīṁ ca lakṣmīpatē || 74-4 ||

kubjāmabjavilōcanāṁ pathi punardr̥ṣṭvāṅgarāgē tayā
dattē sādhu kilāṅgarāgamadadāstasyā mahāntaṁ hr̥di |
cittasthāmr̥jutāmatha prathayituṁ gātrē:’pi tasyāḥ sphuṭaṁ
gr̥hṇanmañjukarēṇa tāmudanayastāvajjagatsundarīm || 74-5 ||

tāvanniścitavaibhavāstava vibhō nātyantapāpā janā
yatkiñciddadatē sma śaktyanuguṇaṁ tāṁbūlamālyādikam |
gr̥hṇānaḥ kusumādi kiñcana tadā mārgē nibaddhāñjali-
rnātiṣṭhaṁ bata hā yatō:’dya vipulāmārtiṁ vrajāmi prabhō || 74-6 ||

ēṣyāmīti vimuktayāpi bhagavannālēpadātryā tayā
dūrātkātarayā nirīkṣitagatistvaṁ prāviśō gōpuram |
āghōṣānumitatvadāgamamahāharṣōllaladdēvakī-
vakṣōjapragalatpayōrasamiṣāttvatkīrtirantargatā || 74-7 ||

āviṣṭō nagarīṁ mahōtsavavatīṁ kōdaṇḍaśālāṁ vrajan
mādhuryēṇa nu tējasā nu puruṣairdūrēṇa dattāntaraḥ |
sragbhirbhūṣitamarcitaṁ varadhanurmāmēti vādātpuraḥ
prāgr̥hṇāḥ samarōpayaḥ kila samākrākṣīrabhāṅkṣīrapi || 74-8 ||

śvaḥ kaṁsakṣapaṇōtsavasya purataḥ prāraṁbhatūryōpama-
ścāpadhvaṁsamahādhvanistava vibhō dēvānarōmāñcayat |
kaṁsasyāpi ca vēpathustaduditaḥ kōdaṇḍakhaṇḍadvayī-
caṇḍābhyāhatarakṣipūruṣaravairutkūlitō:’bhūttvayā || 74-9 ||

śiṣṭairduṣṭajanaiśca dr̥ṣṭamahimā prītyā ca bhītyā tataḥ
sampaśyanpurasampadaṁ pravicaransāyaṁ gatō vāṭikām |
śrīdāmnā saha rādhikāvirahajaṁ khēdaṁ vadanprasvapa-
nnānandannavatārakāryaghaṭanādvātēśa saṁrakṣa mām || 74-10 ||

iti catuḥsaptatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed