Narayaneeyam Dasakam 75 – nārāyaṇīyaṁ pañcasaptatitamadaśakam


nārāyaṇīyaṁ pañcasaptatitamadaśakam (75) – kaṁsavadham

prātaḥ santrastabhōjakṣitipativacasā prastutē mallatūryē
saṅghē rājñāṁ ca mañcānabhiyayuṣi gatē nandagōpē:’pi harmyam |
kaṁsē saudhādhirūḍhē tvamapi sahabalaḥ sānugaścāruvēṣō
raṅgadvāraṁ gatō:’bhūḥ kupitakuvalayāpīḍanāgāvalīḍham || 75-1 ||

pāpiṣṭhāpēhi mārgāddrutamiti vacasā niṣṭhurakruddhabuddhē-
raṁbaṣṭhasya praṇōdādadhikajavajuṣā hastinā gr̥hyamāṇaḥ |
kēlīmuktō:’tha gōpīkucakalaśaciraspardhinaṁ kuṁbhamasya
vyāhatyālīyathāstvaṁ caraṇabhuvi punarnirgatō valguhāsī || 75-2 ||

hastaprāpyō:’pyagamyō jhaṭiti munijanasyēva dhāvangajēndraṁ
krīḍannāpatya bhūmau punarabhipatatastasya dantaṁ sajīvam |
mūlādunmūlya tanmūlagamahitamahāmauktikānyātmamitrē
prādāstvaṁ hāramēbhirlalitaviracitaṁ rādhikāyai diśēti || 75-3 ||

gr̥hṇānaṁ dantamaṁsē yutamatha halinā raṅgamaṅgāviśantaṁ
tvāṁ maṅgalyāṅgabhaṅgīrabhasahr̥tamanōlōcanā vīkṣya lōkāḥ |
haṁhō dhanyō nu nandō na hi na hi paśupālāṅganā nō yaśōdā
nō nō dhanyēkṣaṇāḥ smastrijagati vayamēvēti sarvē śaśaṁsuḥ || 75-4 ||

pūrṇaṁ brahmaiva sākṣānniravadhiparamānandasāndraprakāśaṁ
gōpēṣu tvaṁ vyalāsīrna khalu bahujanaistāvadāvēditō:’bhūḥ |
dr̥ṣṭvātha tvāṁ tadēdamprathamamupagatē puṇyakālē janaughāḥ
pūrṇānandā vipāpāḥ sarasamabhijagustvatkr̥tāni smr̥tāni || 75-5 ||

cāṇūrō mallavīrastadanu nr̥pagirā muṣṭikō muṣṭiśālī
tvāṁ rāmaṁ cābhipēdē jhaṭajhaṭiti mithō muṣṭipātātirūkṣam |
utpātāpātanākarṣaṇavividharaṇānyāsatāṁ tatra citraṁ
mr̥tyōḥ prāgēva mallaprabhuragamadayaṁ bhūriśō bandhamōkṣān || 75-6 ||

hā dhikkaṣṭaṁ kumārau sulalitavapuṣau mallavīrau kaṭhōrau
na drakṣyāmō vrajāmastvaritamiti janē bhāṣamāṇē tadānīm |
cāṇūraṁ taṁ karōdbhrāmaṇavigaladasuṁ pōthayāmāsithōrvyāṁ
piṣṭō:’bhūnmuṣṭikō:’pi drutamatha halinā naṣṭaśiṣṭairdadhāvē || 75-7 ||

kaṁsassaṁvārya tūryaṁ khalamatiravidankāryamāryān pitr̥ṁstā-
nāhantuṁ vyāptamūrtēstava ca samaśiṣaddūramutsāraṇāya |
ruṣṭō duṣṭōktibhistvaṁ garuḍa iva giriṁ mañcamañcannudañcat
khaḍgavyāvalgadussaṁgrahamapi ca haṭhātprāgrahīraugrasēnim || 75-8 ||

sadyō niṣpiṣṭasandhiṁ bhuvi narapatimāpātya tasyōpariṣṭāt
tvayyāpātyē tadaiva tvadupari patitā nākināṁ puṣpavr̥ṣṭiḥ |
kiṁ kiṁ brūmastadānīṁ satatamapi bhiyā tvadgatātmā sa bhējē
sāyujyaṁ tvadvadhōtthā parama paramiyaṁ vāsanā kālanēmēḥ || 75-9 ||

tadbhrātr̥naṣṭa piṣṭvā drutamatha pitarau sannamannugrasēnaṁ
kr̥tvā rājānamuccairyadukulamakhilaṁ mōdayankāmadānaiḥ |
bhaktānāmuttamaṁ cōddhavamamaragurōrāptanītiṁ sakhāyaṁ
labdhvā tuṣṭō nagaryāṁ pavanapurapatē rundhi mē sarvarōgān || 75-10 ||

iti pañcasaptatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed