Narayaneeyam Dasakam 76 – nārāyaṇīyaṁ ṣaṭsaptatitamadaśakam


nārāyaṇīyaṁ ṣaṭsaptatitamadaśakam (76) – uddhavadautyam |

gatvā sāndīpanimatha catuṣṣaṣṭimātrairahōbhiḥ
sarvajñastvaṁ saha musalinā sarvavidyāṁ gr̥hītvā |
putraṁ naṣṭaṁ yamanilayanādāhr̥taṁ dakṣiṇārthaṁ
dattvā tasmai nijapuramagā nādayanpāñcajanyam || 76-1 ||

smr̥tvā smr̥tvā paśupasudr̥śaḥ prēmabhārapraṇunnāḥ
kāruṇyēna tvamapi vivaśaḥ prāhiṇōruddhavaṁ tam |
kiñcāmuṣmai paramasuhr̥dē bhaktavaryāya tāsāṁ
bhaktyudrēkaṁ sakalabhuvanē durlabhaṁ darśayiṣyan || 76-2 ||

tvanmāhātmyaprathimapiśunaṁ gōkulaṁ prāpya sāyaṁ
tvadvārtābhirbahu sa ramayāmāsa nandaṁ yaśōdām |
prātardr̥ṣṭvā maṇimayarathaṁ śaṅkitāḥ paṅkajākṣyaḥ
śrutvā prāptaṁ bhavadanucaraṁ tyaktakāryāḥ samīyuḥ || 76-3 ||

dr̥ṣṭvā cainaṁ tvadupamalasadvēṣabhūṣābhirāmaṁ
smr̥tvā smr̥tvā tava vilasitānyuccakaistāni tāni |
ruddhālāpāḥ kathamapi punargadgadāṁ vācamūcuḥ
saujanyādīnnijaparabhidāmapyalaṁ vismarantyaḥ || 76-4 ||

śrīman kiṁ tvaṁ pitr̥janakr̥tē prēṣitō nirdayēna
kvāsau kāntō nagarasudr̥śāṁ hā harē nātha pāyāḥ |
āślēṣāṇāmamr̥tavapuṣō hanta tē cuṁbanānā-
munmādānāṁ kuhakavacasāṁ vismarētkānta kā vā || 76-5 ||

rāsakrīḍālulitalalitaṁ viślathatkēśapāśaṁ
mandōdbhinnaśramajalakaṇaṁ lōbhanīyaṁ tvadaṅgam |
kāruṇyābdhē sakr̥dapi samāliṅgituṁ darśayēti
prēmōnmādādbhuvanamadana tvatpriyāstvāṁ vilēpuḥ || 76-6 ||

ēvaṁ prāyairvivaśavacanairākulā gōpikāstāḥ
tvatsandēśaiḥ prakr̥timanayatsō:’tha vijñānagarbhaiḥ |
bhūyastābhirmuditamatibhistvanmayībhirvadhūbhi-
stattadvārtāsarasamanayatkānicidvāsarāṇi || 76-7 ||

tvatprōdgānaiḥ sahitamaniśaṁ sarvatō gēhakr̥tyaṁ
tvadvārtaiva prasarati mithaḥ saiva cōtsvāpalāpāḥ |
cēṣṭāḥ prāyastvadanukr̥tayastvanmayaṁ sarvamēvaṁ
dr̥ṣṭvā tatra vyamuhadadhikaṁ vismayāduddhavō:’yam || 76-8 ||

rādhāyā mē priyatamamidaṁ matpriyaivaṁ bravīti
tvaṁ kiṁ maunaṁ kalayasi sakhē māninīmatpriyēva |
ityādyēva pravadati sakhi tvatpriyō nirjanē mā-
mitthaṁvādairaramayadayaṁ tvatpriyāmutpalākṣīm || 76-9 ||

ēṣyāmi drāganupagamanaṁ kēvalaṁ kāryabhārā-
dviślēṣē:’pi smaraṇadr̥ḍhatāsaṁbhavānmāstu khēdaḥ |
brahmānandē milati nacirātsaṅgamō vā viyōga-
stulyō vaḥ syāditi tava girā sō:’karōnnirvyathāstāḥ || 76-10 ||

ēvaṁ bhaktiḥ sakalabhuvanē nēkṣitā na śrutā vā
kiṁ śāstraughaiḥ kimiha tapasā gōpikābhyō namō:’stu |
ityānandākulamupagataṁ gōkulāduddhavaṁ taṁ
dr̥ṣṭvā hr̥ṣṭō gurupurapatē pāhi māmāmayaughāt || 76-11 ||

iti ṣaṭsaptatitamadaśakaṁ samāptaṁ


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed