Narayaneeyam Dasakam 78 – nārāyaṇīyaṁ aṣṭasaptatitamadaśakam


nārāyaṇīyaṁ aṣṭasaptatitamadaśakam (78) – dvārakāvāsaḥ tathā rukmaṇīsandēśaprāptiḥ |

tridaśavardhakivardhitakauśalaṁ
tridaśadattasamastavibhūtimat |
jaladhimadhyagataṁ tvamabhūṣayō
navapuraṁ vapurañcitarōciṣā || 78-1 ||

daduṣi rēvatabhūbhr̥ti rēvatīṁ
halabhr̥tē tanayāṁ vidhiśāsanāt |
mahitamutsavaghōṣamapūpuṣaḥ
samuditairmuditaiḥ saha yādavaiḥ || 78-2 ||

atha vidarbhasutāṁ khalu rukmiṇīṁ
praṇayinīṁ tvayi dēva sahōdaraḥ |
svayamaditsata cēdimahībhujē
svatamasā tamasādhumupāśrayan || 78-3 ||

ciradhr̥tapraṇayā tvayi bālikā
sapadi kāṅkṣitabhaṅgasamākulā |
tava nivēdayituṁ dvijamādiśa-
tsvakadanaṁ kadanaṅgavinirmitam || 78-4 ||

dvijasutō:’pi ca tūrṇamupāyayau
tava puraṁ hi durāśadurāsadam |
mudamavāpa ca sādarapūjitaḥ
sa bhavatā bhavatāpahr̥tā svayam || 78-5 ||

sa ca bhavantamavōcata kuṇḍinē
nr̥pasutā khalu rājati rukmiṇī |
tvayi samutsukayā nijadhīratā-
rahitayā hi tayā prahitō:’smyaham || 78-6 ||

tava hr̥tāsmi puraiva guṇairahaṁ
harati māṁ kila cēdinr̥pō:’dhunā |
ayi kr̥pālaya pālaya māmiti
prajagadē jagadēkapatē tayā || 78-7 ||

aśaraṇāṁ yadi māṁ tvamupēkṣasē
sapadi jīvitamēva jahāmyaham |
iti girā sutanōratanōdbhr̥śaṁ
suhr̥dayaṁ hr̥dayaṁ tava kātaram || 78-8 ||

akathayastvamathainamayē sakhē
tadadhikā mama manmathavēdanā |
nr̥pasamakṣamupētya harāmyahaṁ
tadayi tāṁ dayitāmasitēkṣaṇām || 78-9 ||

pramuditēna ca tēna samaṁ tadā
rathagatō laghu kuṇḍinamēyivān |
gurumarutpuranāyaka mē bhavā-
nvitanutāṁ tanutāṁ nikhilāpadām || 78-10 ||

iti aṣṭasaptatitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed