Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭasaptatitamadaśakam (78) – dvārakāvāsaḥ tathā rukmaṇīsandēśaprāptiḥ |
tridaśavardhakivardhitakauśalaṁ
tridaśadattasamastavibhūtimat |
jaladhimadhyagataṁ tvamabhūṣayō
navapuraṁ vapurañcitarōciṣā || 78-1 ||
daduṣi rēvatabhūbhr̥ti rēvatīṁ
halabhr̥tē tanayāṁ vidhiśāsanāt |
mahitamutsavaghōṣamapūpuṣaḥ
samuditairmuditaiḥ saha yādavaiḥ || 78-2 ||
atha vidarbhasutāṁ khalu rukmiṇīṁ
praṇayinīṁ tvayi dēva sahōdaraḥ |
svayamaditsata cēdimahībhujē
svatamasā tamasādhumupāśrayan || 78-3 ||
ciradhr̥tapraṇayā tvayi bālikā
sapadi kāṅkṣitabhaṅgasamākulā |
tava nivēdayituṁ dvijamādiśa-
tsvakadanaṁ kadanaṅgavinirmitam || 78-4 ||
dvijasutō:’pi ca tūrṇamupāyayau
tava puraṁ hi durāśadurāsadam |
mudamavāpa ca sādarapūjitaḥ
sa bhavatā bhavatāpahr̥tā svayam || 78-5 ||
sa ca bhavantamavōcata kuṇḍinē
nr̥pasutā khalu rājati rukmiṇī |
tvayi samutsukayā nijadhīratā-
rahitayā hi tayā prahitō:’smyaham || 78-6 ||
tava hr̥tāsmi puraiva guṇairahaṁ
harati māṁ kila cēdinr̥pō:’dhunā |
ayi kr̥pālaya pālaya māmiti
prajagadē jagadēkapatē tayā || 78-7 ||
aśaraṇāṁ yadi māṁ tvamupēkṣasē
sapadi jīvitamēva jahāmyaham |
iti girā sutanōratanōdbhr̥śaṁ
suhr̥dayaṁ hr̥dayaṁ tava kātaram || 78-8 ||
akathayastvamathainamayē sakhē
tadadhikā mama manmathavēdanā |
nr̥pasamakṣamupētya harāmyahaṁ
tadayi tāṁ dayitāmasitēkṣaṇām || 78-9 ||
pramuditēna ca tēna samaṁ tadā
rathagatō laghu kuṇḍinamēyivān |
gurumarutpuranāyaka mē bhavā-
nvitanutāṁ tanutāṁ nikhilāpadām || 78-10 ||
iti aṣṭasaptatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.