Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnāśītitama daśakam (79) – rukmiṇīharaṇaṁ-vivāham
balasamētabalānugatō bhavān
puramagāhata bhīṣmakamānitaḥ |
dvijasutaṁ tvadupāgamavādinaṁ
dhr̥tarasā tarasā praṇanāma sā || 79-1 ||
bhuvanakāntamavēkṣya bhavadvapu-
rnr̥pasutasya niśamya ca cēṣṭitam |
vipulakhēdajuṣāṁ puravāsināṁ
saruditairuditairagamanniśā || 79-2 ||
tadanu vanditumindumukhī śivāṁ
vihitamaṅgalabhūṣaṇabhāsurā |
niragamadbhavadarpitajīvitā
svapurataḥ purataḥ subhaṭāvr̥tā || 79-3 ||
kulavadhūbhirupētya kumārikā
girisutāṁ paripūjya ca sādaram |
muhurayācata tatpadapaṅkajē
nipatitā patitāṁ tava kēvalam || 79-4 ||
samavalōkakutūhalasaṅkulē
nr̥pakulē nibhr̥taṁ tvayi ca sthitē |
nr̥pasutā niragādgirijālayā-
tsuruciraṁ rucirañjitadiṅmukhā || 79-5 ||
bhuvanamōhanarūparucā tadā
vivaśitākhilarājakadaṁbayā |
tvamapi dēva kaṭākṣavimōkṣaṇaiḥ
pramadayā madayāñcakr̥ṣē manāk || 79-6 ||
kvanu gamiṣyasi candramukhīti tāṁ
sarasamētya karēṇa haran kṣaṇāt |
samadhirōpya rathaṁ tvamapāhr̥thā
bhuvi tatō vitatō ninadō dviṣām || 79-7 ||
kva nu gataḥ paśupāla iti krudhā
kr̥taraṇā yadubhiśca jitā nr̥pāḥ |
na tu bhavānudacālyata tairahō
piśunakaiḥ śunakairiva kēsarī || 79-8 ||
tadanu rukmiṇamāgatamāhavē
vadhamupēkṣya nibadhya virūpayan |
hr̥tamadaṁ parimucya balōktibhiḥ
puramayā ramayā saha kāntayā || 79-9 ||
navasamāgamalajjitamānasāṁ
praṇayakautukajr̥ṁbhitamanmathām |
aramayaḥ khalu nātha yathāsukhaṁ
rahasi tāṁ hasitāṁśulasanmukhīm || 79-10 ||
vividhanarmabhirēvamaharniśaṁ
pramadamākalayanpunarēkadā |
r̥jumatēḥ kila vakrāgirā bhavān
varatanōratanōdatilōlatām || 79-11 ||
tadadhikairatha lālanakauśalaiḥ
praṇayinīmadhikaṁ sukhayannimām |
ayi mukunda bhavaccaritāni naḥ
pragadatāṁ gadatāntimapākuru || 79-12 ||
iti ēkōnāśītitamadaśakaṁ samāptaṁ |
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.