Narayaneeyam Dasakam 79 – nārāyaṇīyaṁ ēkōnāśītitama daśakam


nārāyaṇīyaṁ ēkōnāśītitama daśakam (79) – rukmiṇīharaṇaṁ-vivāham

balasamētabalānugatō bhavān
puramagāhata bhīṣmakamānitaḥ |
dvijasutaṁ tvadupāgamavādinaṁ
dhr̥tarasā tarasā praṇanāma sā || 79-1 ||

bhuvanakāntamavēkṣya bhavadvapu-
rnr̥pasutasya niśamya ca cēṣṭitam |
vipulakhēdajuṣāṁ puravāsināṁ
saruditairuditairagamanniśā || 79-2 ||

tadanu vanditumindumukhī śivāṁ
vihitamaṅgalabhūṣaṇabhāsurā |
niragamadbhavadarpitajīvitā
svapurataḥ purataḥ subhaṭāvr̥tā || 79-3 ||

kulavadhūbhirupētya kumārikā
girisutāṁ paripūjya ca sādaram |
muhurayācata tatpadapaṅkajē
nipatitā patitāṁ tava kēvalam || 79-4 ||

samavalōkakutūhalasaṅkulē
nr̥pakulē nibhr̥taṁ tvayi ca sthitē |
nr̥pasutā niragādgirijālayā-
tsuruciraṁ rucirañjitadiṅmukhā || 79-5 ||

bhuvanamōhanarūparucā tadā
vivaśitākhilarājakadaṁbayā |
tvamapi dēva kaṭākṣavimōkṣaṇaiḥ
pramadayā madayāñcakr̥ṣē manāk || 79-6 ||

kvanu gamiṣyasi candramukhīti tāṁ
sarasamētya karēṇa haran kṣaṇāt |
samadhirōpya rathaṁ tvamapāhr̥thā
bhuvi tatō vitatō ninadō dviṣām || 79-7 ||

kva nu gataḥ paśupāla iti krudhā
kr̥taraṇā yadubhiśca jitā nr̥pāḥ |
na tu bhavānudacālyata tairahō
piśunakaiḥ śunakairiva kēsarī || 79-8 ||

tadanu rukmiṇamāgatamāhavē
vadhamupēkṣya nibadhya virūpayan |
hr̥tamadaṁ parimucya balōktibhiḥ
puramayā ramayā saha kāntayā || 79-9 ||

navasamāgamalajjitamānasāṁ
praṇayakautukajr̥ṁbhitamanmathām |
aramayaḥ khalu nātha yathāsukhaṁ
rahasi tāṁ hasitāṁśulasanmukhīm || 79-10 ||

vividhanarmabhirēvamaharniśaṁ
pramadamākalayanpunarēkadā |
r̥jumatēḥ kila vakrāgirā bhavān
varatanōratanōdatilōlatām || 79-11 ||

tadadhikairatha lālanakauśalaiḥ
praṇayinīmadhikaṁ sukhayannimām |
ayi mukunda bhavaccaritāni naḥ
pragadatāṁ gadatāntimapākuru || 79-12 ||

iti ēkōnāśītitamadaśakaṁ samāptaṁ |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed