Narayaneeyam Dasakam 80 – nārāyaṇīyaṁ aśītitamadaśakam


nārāyaṇīyaṁ aśītitamadaśakam (80) – syamantakōpākhyānam

satrājitastvamatha lubdhavadarkalabdhaṁ
divyaṁ syamantakamaṇiṁ bhagavannayācīḥ |
tatkāraṇaṁ bahuvidhaṁ mama bhāti nūnaṁ
tasyātmajāṁ tvayi ratāṁ chalatō vivōḍhum || 80-1 ||

adattaṁ taṁ tubhyaṁ maṇivaramanēnālpamanasā
prasēnastadbhrātā galabhuvi vahanprāpa mr̥gayām |
ahannēnaṁ siṁhō maṇimahasi māṁsabhramavaśāt
kapīndrastaṁ hatvā maṇimapi ca bālāya dadivān || 80-2 ||

śaśaṁsuḥ satrājidgiramanu janāstvāṁ maṇiharaṁ
janānāṁ pīyūṣaṁ bhavati guṇināṁ dōṣakaṇikā |
tataḥ sarvajñō:’pi svajanasahitō mārgaṇaparaḥ
prasēnaṁ taṁ dr̥ṣṭvā harimapi gatō:’bhūḥ kapiguhām || 80-3 ||

bhavantamavitarkayannativayāḥ svayaṁ jāṁbavān
mukundaśaraṇaṁ hi māṁ ka iha rōddhumityālapan |
vibhō raghupatē harē jaya jayētyalaṁ muṣṭibhi-
ściraṁ tava samarcanaṁ vyadhita bhaktacūḍāmaṇiḥ || 80-4 ||

buddhvātha tēna dattāṁ navaramaṇīṁ varamaṇiṁ ca parigr̥hṇan |
anugr̥hṇannamumāgāḥ sapadi ca satrājitē maṇiṁ prādāḥ || 80-5 ||

tadanu sa khalu vrīḍālōlō vilōlavilōcanāṁ
duhitaramahō dhīmānbhāmāṁ giraiva parārpitām |
aditamaṇinā tubhyaṁ labhyaṁ samētya bhavānapi
pramuditamanāstasyaivādānmaṇiṁ gahanāśayaḥ || 80-6 ||

vrīlākulāṁ ramayati tvayi satyabhāmāṁ
kauntēyadāhakathayātha kurūnprayātē |
hī gāndinēyakr̥tavarmagirā nipātya
satrājitaṁ śatadhanurmaṇimājahāra || 80-7 ||

śōkātkurūnupagatāmavalōkya kāntāṁ
hatvā drutaṁ śatadhanuṁ samaharṣayastām |
ratnē saśaṅka iva maithilagēhamētya
rāmō gadāṁ samaśiśikṣata dhārtarāṣṭram || 80-8 ||

akrūra ēṣa bhagavan bhavadicchayaiva
satrājitaḥ kucaritasya yuyōja hiṁsām |
akrūratō maṇimanāhr̥tavānpunastvaṁ
tasyaiva bhūtimupadhātumiti bruvanti || 80-9 ||

bhaktastvayi sthirataraḥ sa hi gāndinēya-
stasyaiva kāpathamatiḥ kathamīśa jātā |
vijñānavānpraśamavānahamityudīrṇaṁ
garvaṁ dhruvaṁ śamayituṁ bhavatā kr̥taiva || 80-10 ||

yātaṁ bhayēna kr̥tavarmayutaṁ punasta-
māhūya tadvinihitaṁ ca maṇiṁ prakāśya |
tatraiva suvratadharē vinidhāya tuṣyan
bhāmākucāntaraśayaḥ pavanēśa pāyāḥ || 80-11 ||

iti aśītitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed