Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aśītitamadaśakam (80) – syamantakōpākhyānam
satrājitastvamatha lubdhavadarkalabdhaṁ
divyaṁ syamantakamaṇiṁ bhagavannayācīḥ |
tatkāraṇaṁ bahuvidhaṁ mama bhāti nūnaṁ
tasyātmajāṁ tvayi ratāṁ chalatō vivōḍhum || 80-1 ||
adattaṁ taṁ tubhyaṁ maṇivaramanēnālpamanasā
prasēnastadbhrātā galabhuvi vahanprāpa mr̥gayām |
ahannēnaṁ siṁhō maṇimahasi māṁsabhramavaśāt
kapīndrastaṁ hatvā maṇimapi ca bālāya dadivān || 80-2 ||
śaśaṁsuḥ satrājidgiramanu janāstvāṁ maṇiharaṁ
janānāṁ pīyūṣaṁ bhavati guṇināṁ dōṣakaṇikā |
tataḥ sarvajñō:’pi svajanasahitō mārgaṇaparaḥ
prasēnaṁ taṁ dr̥ṣṭvā harimapi gatō:’bhūḥ kapiguhām || 80-3 ||
bhavantamavitarkayannativayāḥ svayaṁ jāṁbavān
mukundaśaraṇaṁ hi māṁ ka iha rōddhumityālapan |
vibhō raghupatē harē jaya jayētyalaṁ muṣṭibhi-
ściraṁ tava samarcanaṁ vyadhita bhaktacūḍāmaṇiḥ || 80-4 ||
buddhvātha tēna dattāṁ navaramaṇīṁ varamaṇiṁ ca parigr̥hṇan |
anugr̥hṇannamumāgāḥ sapadi ca satrājitē maṇiṁ prādāḥ || 80-5 ||
tadanu sa khalu vrīḍālōlō vilōlavilōcanāṁ
duhitaramahō dhīmānbhāmāṁ giraiva parārpitām |
aditamaṇinā tubhyaṁ labhyaṁ samētya bhavānapi
pramuditamanāstasyaivādānmaṇiṁ gahanāśayaḥ || 80-6 ||
vrīlākulāṁ ramayati tvayi satyabhāmāṁ
kauntēyadāhakathayātha kurūnprayātē |
hī gāndinēyakr̥tavarmagirā nipātya
satrājitaṁ śatadhanurmaṇimājahāra || 80-7 ||
śōkātkurūnupagatāmavalōkya kāntāṁ
hatvā drutaṁ śatadhanuṁ samaharṣayastām |
ratnē saśaṅka iva maithilagēhamētya
rāmō gadāṁ samaśiśikṣata dhārtarāṣṭram || 80-8 ||
akrūra ēṣa bhagavan bhavadicchayaiva
satrājitaḥ kucaritasya yuyōja hiṁsām |
akrūratō maṇimanāhr̥tavānpunastvaṁ
tasyaiva bhūtimupadhātumiti bruvanti || 80-9 ||
bhaktastvayi sthirataraḥ sa hi gāndinēya-
stasyaiva kāpathamatiḥ kathamīśa jātā |
vijñānavānpraśamavānahamityudīrṇaṁ
garvaṁ dhruvaṁ śamayituṁ bhavatā kr̥taiva || 80-10 ||
yātaṁ bhayēna kr̥tavarmayutaṁ punasta-
māhūya tadvinihitaṁ ca maṇiṁ prakāśya |
tatraiva suvratadharē vinidhāya tuṣyan
bhāmākucāntaraśayaḥ pavanēśa pāyāḥ || 80-11 ||
iti aśītitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.