Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkacatvāriṁśadaśakam (41) – pūtanādahanaṁ tathā kr̥ṣṇalālanāhlādam |
vrajēśvaraḥ śaurivacō niśamya samāvrajannadhvani bhītacētāḥ |
niṣpiṣṭaniśśēṣataruṁ nirīkṣya kañcitpadārthaṁ śaraṇaṁ gatastvām || 41-1 ||
niśamya gōpīvacanādudantaṁ sarvē:’pi gōpā bhayavismayāndhāḥ |
tvatpātitaṁ ghōrapiśācadēhaṁ dēhurvidūrē:’tha kuṭhārakr̥ttam || 41-2 ||
tvatpītapūtastanataccharīrā-tsamuccalannuccatarō hi dhūmaḥ |
śaṅkāmadhādāgaravaḥ kimēṣa kiṁ cāndanō gaulgulavō:’thavēti || 41-3 ||
madaṅgasaṅgasya phalaṁ na dūrē kṣaṇēna tāvadbhavatāmapi syāt |
ityullapanvallavatallajēbhyastvaṁ pūtanāmātanuthāssugandhim || 41-4 ||
citraṁ piśācyā na hataḥ kumāraścitraṁ puraivākathi śauriṇēdam |
iti praśaṁsankila gōpalōkō bhavanmukhālōkarasē nyamāṅkṣīt || 41-5 ||
dinē dinē:’tha prativr̥ddhalakṣmīrakṣīṇamāṅgalyaśatō vrajō:’yam |
bhavannivāsādayi vāsudēva pramōdasāndraḥ paritō virējē || 41-6 ||
gr̥hēṣu tē kōmalarūpahāsamithaḥ kathāsaṅkulitāḥ kamanyaḥ |
vr̥ttēṣu kr̥tyēṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan || 41-7 ||
ahō kumārō mayi dattadr̥ṣṭiḥ smitaṁ kr̥taṁ māṁ prati vatsakēna |
ēhyēhi māmityupasārya pāṇiṁ tvayīśa kiṁ kiṁ na kr̥taṁ vadhūbhiḥ || 41-8 ||
bhavadvapuḥsparśanakautukēna karātkaraṁ gōpavadhūjanēna |
nītastvamātāmrasarōjamālā-vyālaṁbilōlaṁbatulāmalāsīḥ || 41-9 ||
nipāyayantī stanamaṅkagaṁ tvāṁ vilōkayantī vadanaṁ hasantī |
daśāṁ yaśōdā katamānna bhējē sa tādr̥śaḥ pāhi harē gadānmām || 41-10 ||
iti ēkacatvāriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.