Narayaneeyam Dasakam 41 – nārāyaṇīyaṁ ēkacatvāriṁśadaśakam


nārāyaṇīyaṁ ēkacatvāriṁśadaśakam (41) – pūtanādahanaṁ tathā kr̥ṣṇalālanāhlādam |

vrajēśvaraḥ śaurivacō niśamya samāvrajannadhvani bhītacētāḥ |
niṣpiṣṭaniśśēṣataruṁ nirīkṣya kañcitpadārthaṁ śaraṇaṁ gatastvām || 41-1 ||

niśamya gōpīvacanādudantaṁ sarvē:’pi gōpā bhayavismayāndhāḥ |
tvatpātitaṁ ghōrapiśācadēhaṁ dēhurvidūrē:’tha kuṭhārakr̥ttam || 41-2 ||

tvatpītapūtastanataccharīrā-tsamuccalannuccatarō hi dhūmaḥ |
śaṅkāmadhādāgaravaḥ kimēṣa kiṁ cāndanō gaulgulavō:’thavēti || 41-3 ||

madaṅgasaṅgasya phalaṁ na dūrē kṣaṇēna tāvadbhavatāmapi syāt |
ityullapanvallavatallajēbhyastvaṁ pūtanāmātanuthāssugandhim || 41-4 ||

citraṁ piśācyā na hataḥ kumāraścitraṁ puraivākathi śauriṇēdam |
iti praśaṁsankila gōpalōkō bhavanmukhālōkarasē nyamāṅkṣīt || 41-5 ||

dinē dinē:’tha prativr̥ddhalakṣmīrakṣīṇamāṅgalyaśatō vrajō:’yam |
bhavannivāsādayi vāsudēva pramōdasāndraḥ paritō virējē || 41-6 ||

gr̥hēṣu tē kōmalarūpahāsamithaḥ kathāsaṅkulitāḥ kamanyaḥ |
vr̥ttēṣu kr̥tyēṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan || 41-7 ||

ahō kumārō mayi dattadr̥ṣṭiḥ smitaṁ kr̥taṁ māṁ prati vatsakēna |
ēhyēhi māmityupasārya pāṇiṁ tvayīśa kiṁ kiṁ na kr̥taṁ vadhūbhiḥ || 41-8 ||

bhavadvapuḥsparśanakautukēna karātkaraṁ gōpavadhūjanēna |
nītastvamātāmrasarōjamālā-vyālaṁbilōlaṁbatulāmalāsīḥ || 41-9 ||

nipāyayantī stanamaṅkagaṁ tvāṁ vilōkayantī vadanaṁ hasantī |
daśāṁ yaśōdā katamānna bhējē sa tādr̥śaḥ pāhi harē gadānmām || 41-10 ||

iti ēkacatvāriṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed