Narayaneeyam Dasakam 42 – nārāyaṇīyaṁ dvicatvāriṁśadaśakam


nārāyaṇīyaṁ dvicatvāriṁśadaśakam (42) – śakaṭāsuravadham |

kadāpi janmarkṣadinē tava prabhō nimantritajñātivadhūmahīsurā |
mahānasastvāṁ savidhē nidhāya sā mahānasādau vavr̥tē vrajēśvarī || 42-1 ||

tatō bhavattrāṇaniyuktabālaka-prabhītisaṅkrandanasaṅkulāravaiḥ |
vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ || 42-2 ||

tatastadākarṇanasaṁbhramaśrama-prakampivakṣōjabharā vrajāṅganāḥ |
bhavantamantardadr̥śuḥ samantatō viniṣpataddāruṇadārumadhyagam || 42-3 ||

śiśōrahō kiṁ kimabhūditi drutaṁ pradhāvya nandaḥ paśupāśca bhūsurāḥ |
bhavantamālōkya yaśōdayā dhr̥taṁ samāśvasannaśrujalārdralōcanāḥ || 42-4 ||

kaskō nu kautaskuta ēṣa vismayō viśaṅkaṭaṁ yacchakaṭaṁ vipāṭitam |
na kāraṇaṁ kiñcidihēti tē sthitāḥ svanāsikādattakarāstvadīkṣakāḥ || 42-5 ||

kumārakasyāsya payōdharārthinaḥ prarōdanē lōlapadāṁbujāhatam |
mayā mayā dr̥ṣṭamanō viparyagāditīśa tē pālakabālakā jaguḥ || 42-6 ||

bhiyā tadā kiñcidajānatāmidaṁ kumārakāṇāmatidurghaṭaṁ vacaḥ |
bhavatprabhāvāvidurairitīritaṁ manāgivāśaṅkyata dr̥ṣṭapūtanaiḥ || 42-7 ||

pravālatāmraṁ kimidaṁ padaṁ kṣataṁ sarōjaramyau nu karau virōjitau |
iti prasarpatkaruṇātaraṅgitā-stvadaṅgamāpaspr̥śuraṅganājanāḥ || 42-8 ||

ayē sutaṁ dēhi jagatpatēḥ kr̥pātaraṅgapātātparipātamadya mē |
iti sma saṅgr̥hya pitā tvadaṅgakaṁ muhurmuhuḥ śliṣyati jātakaṇṭakaḥ || 42-9 ||

anōnilīnaḥ kila hantumāgataḥ surārirēvaṁ bhavatā vihiṁsitaḥ |
rajō:’pi nō dr̥ṣṭamamuṣya tatkathaṁ sa śuddhasattvē tvayi līnavāndhruvam || 42-10 ||

prapūjitaistatra tatō dvijātibhirviśēṣatō laṁbhitamaṅgalāśiṣaḥ |
vrajaṁ nijairbālyarasairvimōhayanmarutpurādhīśa rujāṁ jahīhi mē || 42-11 ||

iti dvicatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed