Narayaneeyam Dasakam 43 – nārāyaṇīyaṁ tricatvāriṁśadaśakam


nārāyaṇīyaṁ tricatvāriṁśadaśakam (43) – tr̥ṇāvartavadham

tvāmēkadā gurumarutpuranātha vōḍhuṁ
gāḍhādhirūḍhagarimāṇamapārayantī |
mātā nidhāya śayanē kimidaṁ batēti
dhyāyantyacēṣṭata gr̥hēṣu niviṣṭaśaṅkā || 43-1 ||

tāvadvidūramupakarṇitaghōraghōṣa-
vyājr̥ṁbhipāṁsupaṭalīparipūritāśaḥ |
vātyāvapuḥ sa kila daityavarastr̥ṇāva-
rtākhyō jahāra janamānasahāriṇaṁ tvām || 43-2 ||

uddāmapāṁsutimirāhatadr̥ṣṭipātē
draṣṭuṁ kimapyakuśalē paśupālalōkē |
hā bālakasya kimiti tvadupāntamāptā
mātā bhavantamavilōkya bhr̥śaṁ rurōda || 43-3 ||

tāvatsa dānavavarō:’pi ca dīnamūrti-
rbhāvatkabhāraparidhāraṇalūnavēgaḥ |
saṅkōcamāpa tadanu kṣatapāṁsughōṣē
ghōṣē vyatāyata bhavajjananīninādaḥ || 43-4 ||

rōdōpakarṇanavaśādupagamya gēhaṁ
krandatsu nandamukhagōpakulēṣu dīnaḥ |
tvāṁ dānavastvakhilamuktikaraṁ mumukṣu-
stvayyapramuñcati papāta viyatpradēśāt || 43-5 ||

rōdākulāstadanu gōpagaṇā bahiṣṭha-
pāṣāṇapr̥ṣṭhabhuvi dēhamatisthaviṣṭham |
praikṣanta hanta nipantamamuṣya vakṣa-
syakṣīṇamēva ca bhavantamalaṁ hasantam || 43-6 ||

grāvaprapātaparipiṣṭagariṣṭhadēha-
bhraṣṭāsuduṣṭadanujōpari dhr̥ṣṭahāsam |
āghnānamaṁbujakarēṇa bhavantamētya
gōpā dadhurgirivarādiva nīlaratnam || 43-7 ||

ēkaikamāśu parigr̥hya nikāmananda-
nnandādigōpaparirabdhavicuṁbitāṅgam |
ādātukāmapariśaṅkitagōpanārī-
hastāṁbujaprapatitaṁ praṇumō bhavantam || 43-8 ||

bhūyō:’pi kinnu kr̥ṇumaḥ praṇatārtihārī
gōvinda ēva paripālayatātsutaṁ naḥ |
ityādi mātarapitr̥pramukhaistadānīṁ
samprārthitastvadavanāya vibhō tvamēva || 43-9 ||

vātātmakaṁ danujamēvamayi pradhūnvan
vātōdbhavānmama gadānkimu nō dhunōṣi |
kiṁ vā karōmi puranapyanilālayēśa
niśśēṣarōgaśamanaṁ muhurarthayē tvām || 43-10 ||

iti tricatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed