stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bhagavanmānasapūjā hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |...
stōtranidhi → śrī hanumān stōtrāṇi → āñjanēya bhujaṅga stōtram prasannāṅgarāgaṁ prabhākāñcanāṅgaṁ jagadbhītaśauryaṁ tuṣārādridhairyam | tr̥ṇībhūtahētiṁ...
stōtranidhi → dēvī stōtrāṇi → mantramātr̥kā puṣpamālā stavaḥ kallōlōllasitāmr̥tābdhilaharīmadhyē virājanmaṇi- -dvīpē kalpakavāṭikāparivr̥tē...
stōtranidhi → śrī viṣṇu stōtrāṇi → sudarśanaṣaṭkaṁ sahasrādityasaṅkāśaṁ sahasravadanaṁ prabhum | sahasradaṁ sahasrāraṁ prapadyē:'haṁ sudarśanam || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇāṣṭākṣarī stuti ōṁ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara vyaktāvyakta kalātīta ōṅkārāya namō...
stōtranidhi → śrī hanumān stōtrāṇi → hanumān cālīsā hanumān cālīsā dōhā- śrī guru caraṇa sarōja raja nijamana mukura sudhāri varaṇau raghuvara vimala yaśa jō dāyaka...
stōtranidhi → śrī hanumān stōtrāṇi → hanumannamaskāraḥ atulitabaladhāmaṁ hēmaśailābhadēhaṁ danujavanakr̥śānuṁ jñānināmagragaṇyam | sakalaguṇanidhānaṁ...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastuti nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||...
stōtranidhi → śrī sūrya stōtrāṇi → āditya hr̥dayaṁ tatō yuddhapariśrāntaṁ samarē cintayā sthitam | rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭakaṁ sāmba uvāca | ādidēva namastubhyaṁ prasīda mama bhāskara | divākara namastubhyaṁ prabhākara namō:'stu tē || 1...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśvara suprabhātam kausalyā suprajā rāma pūrvā sandhyā pravartatē | uttiṣṭha naraśārdūla kartavyaṁ...
stōtranidhi → śrī guru stōtrāṇi → guru stōtram akhaṇḍamaṇḍalākāraṁ vyāptaṁ yēna carācaram | tatpadaṁ darśitaṁ yēna tasmai śrīguravē namaḥ || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇōḥ ṣōḍaśanāma stōtram auṣadhē cintayēdviṣṇuṁ bhōjanē ca janārdanam | śayanē padmanābhaṁ ca vivāhē ca...
stōtranidhi → vividha stōtrāṇi → śrī gaṅgā stōtram dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē | śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ...
stōtranidhi → śrī guru stōtrāṇi → tōṭakāṣṭakaṁ viditākhilaśāstrasudhājaladhē mahitōpaniṣat kathitārthanidhē | hr̥dayē kalayē vimalaṁ caraṇaṁ bhava śaṅkara...
stōtranidhi → śrī durgā stōtrāṇi → śrī nārāyaṇī stuti sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē | svargāpavargadē dēvi nārāyaṇi namō:'stu tē || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇuḥ aṣṭāviṁśatināma stōtram arjuna uvāca- kiṁ nu nāma sahasrāṇi japatē ca punaḥ punaḥ | yāni nāmāni divyāni...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma rakṣā stōtram asya śrīrāmarakṣāstōtramantrasya budhakauśika r̥ṣiḥ śrīsītārāmacandrō dēvatā anuṣṭup chandaḥ...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā dvātriṁśannāmāvali stōtram durgā durgārtiśamanī durgā:':'padvinivāriṇī | durgamacchēdinī durgasādhinī durganāśinī ||...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā saptaślōkī śiva uvāca | dēvī tvaṁ bhaktasulabhē sarvakāryavidhāyini | kalau hi kāryasiddhyarthamupāyaṁ brūhi yatnataḥ ||...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma āpaduddhāraka stōtram āpadāmapahartāraṁ dātāraṁ sarvasampadām | lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||...
stōtranidhi → śrī durgā stōtrāṇi → śrī navadurgā stōtram śailaputrī - vandē vāñchitalābhāya candrārdhakr̥taśēkharām | vr̥ṣārūḍhāṁ śūladharāṁ śailaputrīṁ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāmāṣṭakam bhajē viśēṣasundaraṁ samastapāpakhaṇḍanam | svabhaktacittarañjanaṁ sadaiva rāmamadvayam || 1 ||...