Shri Ram Raksha Stotram – śrī rāma rakṣā stōtram


asya śrīrāmarakṣāstōtramantrasya budhakauśika r̥ṣiḥ śrīsītārāmacandrō dēvatā anuṣṭup chandaḥ sītā śaktiḥ śrīmān hanumān kīlakaṁ śrīrāmacandraprītyarthē rāmarakṣāstōtrajapē viniyōgaḥ ||

dhyānam |
dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakamaladalaspardhinētraṁ prasannam |
vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram ||

atha stōtram |
caritaṁ raghunāthasya śatakōṭipravistaram |
ēkaikamakṣaraṁ puṁsāṁ mahāpātakanāśanam || 1 ||

dhyātvā nīlōtpalaśyāmaṁ rāmaṁ rājīvalōcanam |
jānakīlakṣmaṇōpētaṁ jaṭāmukuṭamaṇḍitam || 2 ||

sā:’sitūṇadhanurbāṇapāṇiṁ naktañcarāntakam |
svalīlayā jagattrātumāvirbhūtamajaṁ vibhum || 3 ||

rāmarakṣāṁ paṭhētprājñaḥ pāpaghnīṁ sarvakāmadām |
śirō mē rāghavaḥ pātu phālaṁ daśarathātmajaḥ || 4 ||

kausalyēyō dr̥śau pātu viśvāmitrapriyaḥ śrutī |
ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ || 5 ||

jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ || 6 ||

karau sītāpatiḥ pātu hr̥dayaṁ jāmadagnyajit |
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ || 7 ||

sugrīvēśaḥ kaṭī pātu sakthinī hanumatprabhuḥ |
ūrū raghūttamaḥ pātu rakṣaḥkulavināśakr̥t || 8 ||

jānunī sētukr̥tpātu jaṅghē daśamukhāntakaḥ |
pādau vibhīṣaṇaśrīdaḥ pātu rāmō:’khilaṁ vapuḥ || 9 ||

ētāṁ rāmabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt || 10 ||

pātālabhūtalavyōmacāriṇaśchadmacāriṇaḥ |
na draṣṭumapi śaktāstē rakṣitaṁ rāmanāmabhiḥ || 11 ||

rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpairbhuktiṁ muktiṁ ca vindati || 12 ||

jagajjaitraikamantrēṇa rāmanāmnābhirakṣitam |
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ || 13 ||

vajrapañjaranāmēdaṁ yō rāmakavacaṁ smarēt |
avyāhatājñaḥ sarvatra labhatē jayamaṅgalam || 14 ||

ādiṣṭavānyathā svapnē rāmarakṣāmimāṁ haraḥ |
tathā likhitavānprātaḥ prabuddhō budhakauśikaḥ || 15 ||

ārāmaḥ kalpavr̥kṣāṇāṁ virāmaḥ sakalāpadām |
abhirāmastrilōkānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ || 16 ||

taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 17 ||

phalamūlāśinau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau || 18 ||

śaraṇyau sarvasattvānāṁ śrēṣṭhau sarvadhanuṣmatām |
rakṣaḥ kulanihantārau trāyētāṁ nō raghūttamau || 19 ||

āttasajyadhanuṣāviṣuspr̥śāvakṣayāśuganiṣaṅgasaṅginau |
rakṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām || 20 ||

sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
gacchanmanōrathānnaśca rāmaḥ pātu salakṣmaṇaḥ || 21 ||

rāmō dāśarathiḥ śūrō lakṣmaṇānucarō balī |
kākutsthaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ || 22 ||

vēdāntavēdyō yajñēśaḥ purāṇapuruṣōttamaḥ |
jānakīvallabhaḥ śrīmānapramēyaparākramaḥ || 23 ||

ityētāni japēnnityaṁ madbhaktaḥ śraddhayānvitaḥ |
aśvamēdhādhikaṁ puṇyaṁ samprāpnōti na saṁśayaḥ || 24 ||

rāmaṁ dūrvādalaśyāmaṁ padmākṣaṁ pītavāsasam |
stuvanti nāmabhirdivyairna tē saṁsāriṇō narāḥ || 25 ||

rāmaṁ lakṣmaṇapūrvajaṁ raghuvaraṁ sītāpatiṁ sundaraṁ
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtiṁ
vandē lōkābhirāmaṁ raghukulatilakaṁ rāghavaṁ rāvaṇārim || 26 ||

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ || 27 ||

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṁ bhava rāma rāma || 28 ||

śrīrāmacandracaraṇau manasā smarāmi
śrīrāmacandracaraṇau vacasā gr̥ṇāmi |
śrīrāmacandracaraṇau śirasā namāmi
śrīrāmacandracaraṇau śaraṇaṁ prapadyē || 29 ||

mātā rāmō matpitā rāmacandraḥ
svāmī rāmō matsakhā rāmacandraḥ |
sarvasvaṁ mē rāmacandrō dayāluḥ
nānyaṁ jānē naiva jānē na jānē || 30 ||

dakṣiṇē lakṣmaṇō yasya vāmē ca janakātmajā |
puratō mārutiryasya taṁ vandē raghunandanam || 31 ||

lōkābhirāmaṁ raṇaraṅgadhīraṁ
rājīvanētraṁ raghuvaṁśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 32 ||

manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē || 33 ||

kūjantaṁ rāmarāmēti madhuraṁ madhurākṣaram |
āruhya kavitāśākhāṁ vandē vālmīkikōkilam || 34 ||

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || 35 ||

bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmēti garjanam || 36 ||

rāmō rājamaṇiḥ sadā vijayatē rāmaṁ ramēśaṁ bhajē
rāmēṇābhihatā niśācaracamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsō:’smyahaṁ
rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara || 37 ||

śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē || 38 ||

iti śrībudhakauśikamuni viracitaṁ śrīrāmarakṣā stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed