Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīrāmarakṣāstōtramantrasya budhakauśika r̥ṣiḥ śrīsītārāmacandrō dēvatā anuṣṭup chandaḥ sītā śaktiḥ śrīmān hanumān kīlakaṁ śrīrāmacandraprītyarthē rāmarakṣāstōtrajapē viniyōgaḥ ||
dhyānam |
dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakamaladalaspardhinētraṁ prasannam |
vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram ||
atha stōtram |
caritaṁ raghunāthasya śatakōṭipravistaram |
ēkaikamakṣaraṁ puṁsāṁ mahāpātakanāśanam || 1 ||
dhyātvā nīlōtpalaśyāmaṁ rāmaṁ rājīvalōcanam |
jānakīlakṣmaṇōpētaṁ jaṭāmukuṭamaṇḍitam || 2 ||
sā:’sitūṇadhanurbāṇapāṇiṁ naktañcarāntakam |
svalīlayā jagattrātumāvirbhūtamajaṁ vibhum || 3 ||
rāmarakṣāṁ paṭhētprājñaḥ pāpaghnīṁ sarvakāmadām |
śirō mē rāghavaḥ pātu phālaṁ daśarathātmajaḥ || 4 ||
kausalyēyō dr̥śau pātu viśvāmitrapriyaḥ śrutī |
ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ || 5 ||
jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ || 6 ||
karau sītāpatiḥ pātu hr̥dayaṁ jāmadagnyajit |
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ || 7 ||
sugrīvēśaḥ kaṭī pātu sakthinī hanumatprabhuḥ |
ūrū raghūttamaḥ pātu rakṣaḥkulavināśakr̥t || 8 ||
jānunī sētukr̥tpātu jaṅghē daśamukhāntakaḥ |
pādau vibhīṣaṇaśrīdaḥ pātu rāmō:’khilaṁ vapuḥ || 9 ||
ētāṁ rāmabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt || 10 ||
pātālabhūtalavyōmacāriṇaśchadmacāriṇaḥ |
na draṣṭumapi śaktāstē rakṣitaṁ rāmanāmabhiḥ || 11 ||
rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpairbhuktiṁ muktiṁ ca vindati || 12 ||
jagajjaitraikamantrēṇa rāmanāmnābhirakṣitam |
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ || 13 ||
vajrapañjaranāmēdaṁ yō rāmakavacaṁ smarēt |
avyāhatājñaḥ sarvatra labhatē jayamaṅgalam || 14 ||
ādiṣṭavānyathā svapnē rāmarakṣāmimāṁ haraḥ |
tathā likhitavānprātaḥ prabuddhō budhakauśikaḥ || 15 ||
ārāmaḥ kalpavr̥kṣāṇāṁ virāmaḥ sakalāpadām |
abhirāmastrilōkānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ || 16 ||
taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 17 ||
phalamūlāśinau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau || 18 ||
śaraṇyau sarvasattvānāṁ śrēṣṭhau sarvadhanuṣmatām |
rakṣaḥ kulanihantārau trāyētāṁ nō raghūttamau || 19 ||
āttasajyadhanuṣāviṣuspr̥śāvakṣayāśuganiṣaṅgasaṅginau |
rakṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām || 20 ||
sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
gacchanmanōrathānnaśca rāmaḥ pātu salakṣmaṇaḥ || 21 ||
rāmō dāśarathiḥ śūrō lakṣmaṇānucarō balī |
kākutsthaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ || 22 ||
vēdāntavēdyō yajñēśaḥ purāṇapuruṣōttamaḥ |
jānakīvallabhaḥ śrīmānapramēyaparākramaḥ || 23 ||
ityētāni japēnnityaṁ madbhaktaḥ śraddhayānvitaḥ |
aśvamēdhādhikaṁ puṇyaṁ samprāpnōti na saṁśayaḥ || 24 ||
rāmaṁ dūrvādalaśyāmaṁ padmākṣaṁ pītavāsasam |
stuvanti nāmabhirdivyairna tē saṁsāriṇō narāḥ || 25 ||
rāmaṁ lakṣmaṇapūrvajaṁ raghuvaraṁ sītāpatiṁ sundaraṁ
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtiṁ
vandē lōkābhirāmaṁ raghukulatilakaṁ rāghavaṁ rāvaṇārim || 26 ||
rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ || 27 ||
śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṁ bhava rāma rāma || 28 ||
śrīrāmacandracaraṇau manasā smarāmi
śrīrāmacandracaraṇau vacasā gr̥ṇāmi |
śrīrāmacandracaraṇau śirasā namāmi
śrīrāmacandracaraṇau śaraṇaṁ prapadyē || 29 ||
mātā rāmō matpitā rāmacandraḥ
svāmī rāmō matsakhā rāmacandraḥ |
sarvasvaṁ mē rāmacandrō dayāluḥ
nānyaṁ jānē naiva jānē na jānē || 30 ||
dakṣiṇē lakṣmaṇō yasya vāmē ca janakātmajā |
puratō mārutiryasya taṁ vandē raghunandanam || 31 ||
lōkābhirāmaṁ raṇaraṅgadhīraṁ
rājīvanētraṁ raghuvaṁśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 32 ||
manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē || 33 ||
kūjantaṁ rāmarāmēti madhuraṁ madhurākṣaram |
āruhya kavitāśākhāṁ vandē vālmīkikōkilam || 34 ||
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || 35 ||
bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmēti garjanam || 36 ||
rāmō rājamaṇiḥ sadā vijayatē rāmaṁ ramēśaṁ bhajē
rāmēṇābhihatā niśācaracamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsō:’smyahaṁ
rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara || 37 ||
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē || 38 ||
iti śrībudhakauśikamuni viracitaṁ śrīrāmarakṣā stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.